Shiva Purana
Progress:78.6%
तस्मिन्नावरणे भूयो वृषेन्द्रं पुरतो यजेत् ॥ नंदिनं दक्षिणे तस्य महाकालं तथोत्तरे ॥ १६ ॥
On that covering, one should again worship the lord of the bulls in front of him. Nandi on the south and Mahakala on the north.
english translation
tasminnAvaraNe bhUyo vRSendraM purato yajet ॥ naMdinaM dakSiNe tasya mahAkAlaM tathottare ॥ 16 ॥
hk transliteration by Sanscriptशास्तारं वह्निदिक्पत्रे मात्ःर्दक्षिणदिग्दले ॥ गजास्यं नैरृते पत्रे षण्मुखं वारुणे पुनः ॥ १७ ॥
The ruler is placed on a leaf in the direction of fire, and the mother is placed on a leaf in the southern direction. The face of an elephant is on the southwest leaf and the six faces are on the Varuna.
english translation
zAstAraM vahnidikpatre mAtHrdakSiNadigdale ॥ gajAsyaM nairRte patre SaNmukhaM vAruNe punaH ॥ 17 ॥
hk transliteration by Sanscriptज्येष्ठां वायुदले गौरीमुत्तरे चंडमैश्वरे ॥ शास्तृनन्दीशयोर्मध्ये मुनीन्द्रं वृषभं यजेत् ॥ १८ ॥
The eldest daughter was Gaurī in the air, and Chaṇḍa in the north. Between the śāstra and Nandiśa one should worship the bull, the lord of sages.
english translation
jyeSThAM vAyudale gaurImuttare caMDamaizvare ॥ zAstRnandIzayormadhye munIndraM vRSabhaM yajet ॥ 18 ॥
hk transliteration by Sanscriptमहाकालस्योत्तरतः पिंगलं तु समर्चयेत् ॥ शास्तृमातृसमूहस्य मध्ये भृंगीश्वरं ततः ॥ १९ ॥
He shall worship Piṅgala to the north of Mahākāla. Then he shall worship Bhrṅgīśvara in the middle of Śāstra and Mātṛ group.
english translation
mahAkAlasyottarataH piMgalaM tu samarcayet ॥ zAstRmAtRsamUhasya madhye bhRMgIzvaraM tataH ॥ 19 ॥
hk transliteration by Sanscriptमातृविघ्नेशमध्ये तु वीरभद्रं समर्चयेत् ॥ स्कन्दविघ्नेशयोर्मध्ये यजेद्देवीं सरस्वतीम् ॥ २० ॥
He shall worship Vīrabhadra in between the Mātṛs and Vighneśa. He shall worship goddess Sarasvatī in between Skanda and Vighneśa.
english translation
mAtRvighnezamadhye tu vIrabhadraM samarcayet ॥ skandavighnezayormadhye yajeddevIM sarasvatIm ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:78.6%
तस्मिन्नावरणे भूयो वृषेन्द्रं पुरतो यजेत् ॥ नंदिनं दक्षिणे तस्य महाकालं तथोत्तरे ॥ १६ ॥
On that covering, one should again worship the lord of the bulls in front of him. Nandi on the south and Mahakala on the north.
english translation
tasminnAvaraNe bhUyo vRSendraM purato yajet ॥ naMdinaM dakSiNe tasya mahAkAlaM tathottare ॥ 16 ॥
hk transliteration by Sanscriptशास्तारं वह्निदिक्पत्रे मात्ःर्दक्षिणदिग्दले ॥ गजास्यं नैरृते पत्रे षण्मुखं वारुणे पुनः ॥ १७ ॥
The ruler is placed on a leaf in the direction of fire, and the mother is placed on a leaf in the southern direction. The face of an elephant is on the southwest leaf and the six faces are on the Varuna.
english translation
zAstAraM vahnidikpatre mAtHrdakSiNadigdale ॥ gajAsyaM nairRte patre SaNmukhaM vAruNe punaH ॥ 17 ॥
hk transliteration by Sanscriptज्येष्ठां वायुदले गौरीमुत्तरे चंडमैश्वरे ॥ शास्तृनन्दीशयोर्मध्ये मुनीन्द्रं वृषभं यजेत् ॥ १८ ॥
The eldest daughter was Gaurī in the air, and Chaṇḍa in the north. Between the śāstra and Nandiśa one should worship the bull, the lord of sages.
english translation
jyeSThAM vAyudale gaurImuttare caMDamaizvare ॥ zAstRnandIzayormadhye munIndraM vRSabhaM yajet ॥ 18 ॥
hk transliteration by Sanscriptमहाकालस्योत्तरतः पिंगलं तु समर्चयेत् ॥ शास्तृमातृसमूहस्य मध्ये भृंगीश्वरं ततः ॥ १९ ॥
He shall worship Piṅgala to the north of Mahākāla. Then he shall worship Bhrṅgīśvara in the middle of Śāstra and Mātṛ group.
english translation
mahAkAlasyottarataH piMgalaM tu samarcayet ॥ zAstRmAtRsamUhasya madhye bhRMgIzvaraM tataH ॥ 19 ॥
hk transliteration by Sanscriptमातृविघ्नेशमध्ये तु वीरभद्रं समर्चयेत् ॥ स्कन्दविघ्नेशयोर्मध्ये यजेद्देवीं सरस्वतीम् ॥ २० ॥
He shall worship Vīrabhadra in between the Mātṛs and Vighneśa. He shall worship goddess Sarasvatī in between Skanda and Vighneśa.
english translation
mAtRvighnezamadhye tu vIrabhadraM samarcayet ॥ skandavighnezayormadhye yajeddevIM sarasvatIm ॥ 20 ॥
hk transliteration by Sanscript