Shiva Purana
Progress:78.2%
तत्रादौ शिवयोः ॥ पार्श्वे दक्षिणे वामतः क्रमात् ॥ गंधाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ ॥ १ ॥
Upamanyu said:— 1. There at the outset he shall worship lords Heramba and Ṣaṇmukha on either side, the right and the left in order, of Śiva and Śivā.
english translation
tatrAdau zivayoH ॥ pArzve dakSiNe vAmataH kramAt ॥ gaMdhAdyairarcayetpUrvaM devau heraMbaSaNmukhau ॥ 1 ॥
hk transliteration by Sanscriptततो ब्रह्माणि परित ईशानादि यथाक्रमम् ॥ सशक्तिकानि सद्यांतं प्रथमावरणे यजेत् ॥ २ ॥
Then in the first Āvaraṇa he shall worship the five Brahmans beginning with Īśāna and ending with Sadyojāta along with their Śaktis all round.
english translation
tato brahmANi parita IzAnAdi yathAkramam ॥ sazaktikAni sadyAMtaM prathamAvaraNe yajet ॥ 2 ॥
hk transliteration by Sanscriptषडंगान्यपि तत्रैव हृदयादीन्यनुक्रमात् ॥ शिवस्य च शिवायाश्च वाह्नेयादि समर्चयेत् ॥ ३ ॥
The six limbs—the heart etc. of Śiva and Śivā shall be worshipped from the south-east.
english translation
SaDaMgAnyapi tatraiva hRdayAdInyanukramAt ॥ zivasya ca zivAyAzca vAhneyAdi samarcayet ॥ 3 ॥
hk transliteration by Sanscriptतत्र वामादिकान्रुद्रानष्टौ वामादिशक्तिभिः ॥ अर्चयेद्वा न वा पश्चात्पूर्वादिपरितः क्रमात् ॥ ४ ॥
Afterwards he may or may not worship the eight Rudras-Vāma etc. along with their Śaktis all round in order, from the east onwards.
english translation
tatra vAmAdikAnrudrAnaSTau vAmAdizaktibhiH ॥ arcayedvA na vA pazcAtpUrvAdiparitaH kramAt ॥ 4 ॥
hk transliteration by Sanscriptप्रथमावरणं प्रोक्तं मया ते यदुनंदन ॥ द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया शृणु ॥ ५ ॥
Thus, O Kṛṣṇa, the first Āvaraṇa has been mentioned to you. Now listen to the second Āvaraṇa with faith.
english translation
prathamAvaraNaM proktaM mayA te yadunaMdana ॥ dvitIyAvaraNaM prItyA procyate zraddhayA zRNu ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:78.2%
तत्रादौ शिवयोः ॥ पार्श्वे दक्षिणे वामतः क्रमात् ॥ गंधाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ ॥ १ ॥
Upamanyu said:— 1. There at the outset he shall worship lords Heramba and Ṣaṇmukha on either side, the right and the left in order, of Śiva and Śivā.
english translation
tatrAdau zivayoH ॥ pArzve dakSiNe vAmataH kramAt ॥ gaMdhAdyairarcayetpUrvaM devau heraMbaSaNmukhau ॥ 1 ॥
hk transliteration by Sanscriptततो ब्रह्माणि परित ईशानादि यथाक्रमम् ॥ सशक्तिकानि सद्यांतं प्रथमावरणे यजेत् ॥ २ ॥
Then in the first Āvaraṇa he shall worship the five Brahmans beginning with Īśāna and ending with Sadyojāta along with their Śaktis all round.
english translation
tato brahmANi parita IzAnAdi yathAkramam ॥ sazaktikAni sadyAMtaM prathamAvaraNe yajet ॥ 2 ॥
hk transliteration by Sanscriptषडंगान्यपि तत्रैव हृदयादीन्यनुक्रमात् ॥ शिवस्य च शिवायाश्च वाह्नेयादि समर्चयेत् ॥ ३ ॥
The six limbs—the heart etc. of Śiva and Śivā shall be worshipped from the south-east.
english translation
SaDaMgAnyapi tatraiva hRdayAdInyanukramAt ॥ zivasya ca zivAyAzca vAhneyAdi samarcayet ॥ 3 ॥
hk transliteration by Sanscriptतत्र वामादिकान्रुद्रानष्टौ वामादिशक्तिभिः ॥ अर्चयेद्वा न वा पश्चात्पूर्वादिपरितः क्रमात् ॥ ४ ॥
Afterwards he may or may not worship the eight Rudras-Vāma etc. along with their Śaktis all round in order, from the east onwards.
english translation
tatra vAmAdikAnrudrAnaSTau vAmAdizaktibhiH ॥ arcayedvA na vA pazcAtpUrvAdiparitaH kramAt ॥ 4 ॥
hk transliteration by Sanscriptप्रथमावरणं प्रोक्तं मया ते यदुनंदन ॥ द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया शृणु ॥ ५ ॥
Thus, O Kṛṣṇa, the first Āvaraṇa has been mentioned to you. Now listen to the second Āvaraṇa with faith.
english translation
prathamAvaraNaM proktaM mayA te yadunaMdana ॥ dvitIyAvaraNaM prItyA procyate zraddhayA zRNu ॥ 5 ॥
hk transliteration by Sanscript