Shiva Purana
Progress:78.4%
अनंतं पूर्वादिक्पत्रे तच्छक्तिं तस्य वामतः ॥ सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत् ॥ ६ ॥
He shall worship Ananta in the eastern petal and his Śakti to his left. In the southern petal he shall worship Sūkṣma and his Śakti.
english translation
anaMtaM pUrvAdikpatre tacchaktiM tasya vAmataH ॥ sUkSmaM dakSiNadikpatre saha zaktyA samarcayet ॥ 6 ॥
hk transliteration by Sanscriptततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम् ॥ तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत् ॥ ७ ॥
Then in the western petal he shall worship lord Śiva along with his Śakti. Similarly in the northern petal he shall worship Ekanetra and his Śakti.
english translation
tataH pazcimadikpatre saha zaktyA zivottamam ॥ tathaivottaradikpatre caikanetraM samarcayet ॥ 7 ॥
hk transliteration by Sanscriptएकरुद्रं च तच्छक्तिं पश्चादीशदले ऽर्चयेत् ॥ त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले ॥ ८ ॥
Afterwards he shall worship Ekarudra and his Śakti in the north-eastern petal. He shall worship Trimūrti and his Śakti in the South-eastern petal.
english translation
ekarudraM ca tacchaktiM pazcAdIzadale 'rcayet ॥ trimUrtiM tasya zaktiM ca pUjayedagnidigdale ॥ 8 ॥
hk transliteration by Sanscriptश्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः ॥ तथैव मारुते पत्रे शिखंडीशं समर्चयेत् ॥ ९ ॥
He shall worship Śrīkaṇṭha and his Śakti towards his left in the south-western petal. Similarly he shall worship Śikhaṇḍīśa and his Śakti in the north-western petal.
english translation
zrIkaNThaM nairRte patre tacchaktiM tasya vAmataH ॥ tathaiva mArute patre zikhaMDIzaM samarcayet ॥ 9 ॥
hk transliteration by Sanscriptद्वितीयावरणे चेज्यास्सर्वर्तश्चक्रवर्तिनः ॥ तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः ॥ १० ॥
In the second Āvaraṇa the Cakravartins, in the third Āvaraṇa the Aṣṭamūrtis shall be worshipped along with their Śaktis.
english translation
dvitIyAvaraNe cejyAssarvartazcakravartinaH ॥ tRtIyAvaraNe pUjyAH zaktibhizcASTamUrtayaH ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:78.4%
अनंतं पूर्वादिक्पत्रे तच्छक्तिं तस्य वामतः ॥ सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत् ॥ ६ ॥
He shall worship Ananta in the eastern petal and his Śakti to his left. In the southern petal he shall worship Sūkṣma and his Śakti.
english translation
anaMtaM pUrvAdikpatre tacchaktiM tasya vAmataH ॥ sUkSmaM dakSiNadikpatre saha zaktyA samarcayet ॥ 6 ॥
hk transliteration by Sanscriptततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम् ॥ तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत् ॥ ७ ॥
Then in the western petal he shall worship lord Śiva along with his Śakti. Similarly in the northern petal he shall worship Ekanetra and his Śakti.
english translation
tataH pazcimadikpatre saha zaktyA zivottamam ॥ tathaivottaradikpatre caikanetraM samarcayet ॥ 7 ॥
hk transliteration by Sanscriptएकरुद्रं च तच्छक्तिं पश्चादीशदले ऽर्चयेत् ॥ त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले ॥ ८ ॥
Afterwards he shall worship Ekarudra and his Śakti in the north-eastern petal. He shall worship Trimūrti and his Śakti in the South-eastern petal.
english translation
ekarudraM ca tacchaktiM pazcAdIzadale 'rcayet ॥ trimUrtiM tasya zaktiM ca pUjayedagnidigdale ॥ 8 ॥
hk transliteration by Sanscriptश्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः ॥ तथैव मारुते पत्रे शिखंडीशं समर्चयेत् ॥ ९ ॥
He shall worship Śrīkaṇṭha and his Śakti towards his left in the south-western petal. Similarly he shall worship Śikhaṇḍīśa and his Śakti in the north-western petal.
english translation
zrIkaNThaM nairRte patre tacchaktiM tasya vAmataH ॥ tathaiva mArute patre zikhaMDIzaM samarcayet ॥ 9 ॥
hk transliteration by Sanscriptद्वितीयावरणे चेज्यास्सर्वर्तश्चक्रवर्तिनः ॥ तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः ॥ १० ॥
In the second Āvaraṇa the Cakravartins, in the third Āvaraṇa the Aṣṭamūrtis shall be worshipped along with their Śaktis.
english translation
dvitIyAvaraNe cejyAssarvartazcakravartinaH ॥ tRtIyAvaraNe pUjyAH zaktibhizcASTamUrtayaH ॥ 10 ॥
hk transliteration by Sanscript