Shiva Purana
Progress:78.7%
ज्येष्ठाकुमारयोर्मध्ये श्रियं शिवपदार्चिताम् ॥ ज्येष्ठागणाम्बयोर्मध्ये महामोटीं समर्चयेत् ॥ २१ ॥
Śrī is to be worshipped at the feet of Śiva in between Jyeṣṭhā and Kumāra. He shall worship Mahāmoṭī in between Jyeṣṭhā and Gaṇāmbā.
english translation
jyeSThAkumArayormadhye zriyaM zivapadArcitAm ॥ jyeSThAgaNAmbayormadhye mahAmoTIM samarcayet ॥ 21 ॥
hk transliteration by Sanscriptगणाम्बाचण्डयोर्मध्ये देवीं दुर्गां प्रपूजयेत् ॥ अत्रैवावरणे भूयः शिवानुचरसंहतिम् ॥ २२ ॥
He shall worship goddess Durgā in between Gaṇāmbā and Caṇḍa. In the same Āvaraṇa he shall worship the host of Śiva’s attendants.
english translation
gaNAmbAcaNDayormadhye devIM durgAM prapUjayet ॥ atraivAvaraNe bhUyaH zivAnucarasaMhatim ॥ 22 ॥
hk transliteration by Sanscriptरुद्रप्रथमभूताख्यां विविधां च सशक्तिकाम् ॥ शिवायाश्च सखीवर्गं जपेद्ध्यात्वा समाहितः ॥ २३ ॥
He shall perform the Japa after due meditation with mental purity, of the female friends of Śivā along with the Śaktis of Rudra, Pramatha and Bhūta.
english translation
rudraprathamabhUtAkhyAM vividhAM ca sazaktikAm ॥ zivAyAzca sakhIvargaM japeddhyAtvA samAhitaH ॥ 23 ॥
hk transliteration by Sanscriptएवं तृतीयावरणे वितते पूजिते सति ॥ चतुर्थावरणं ध्यात्वा बहिस्तस्य समर्चयेत् ॥ २४ ॥
When the third Āvaraṇa has been worshipped thus he shall worship the fourth Āvaraṇa outside it after meditation.
english translation
evaM tRtIyAvaraNe vitate pUjite sati ॥ caturthAvaraNaM dhyAtvA bahistasya samarcayet ॥ 24 ॥
hk transliteration by Sanscriptभानुः पूर्वदले पूज्यो दक्षिणे चतुराननः ॥ रुद्रो वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले ॥ २५ ॥
The sun shall be worshipped in the eastern, Brahmā in the southern, Rudra in the western and Viṣṇu in the northern petal.
english translation
bhAnuH pUrvadale pUjyo dakSiNe caturAnanaH ॥ rudro varuNadikpatre viSNuruttaradigdale ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:78.7%
ज्येष्ठाकुमारयोर्मध्ये श्रियं शिवपदार्चिताम् ॥ ज्येष्ठागणाम्बयोर्मध्ये महामोटीं समर्चयेत् ॥ २१ ॥
Śrī is to be worshipped at the feet of Śiva in between Jyeṣṭhā and Kumāra. He shall worship Mahāmoṭī in between Jyeṣṭhā and Gaṇāmbā.
english translation
jyeSThAkumArayormadhye zriyaM zivapadArcitAm ॥ jyeSThAgaNAmbayormadhye mahAmoTIM samarcayet ॥ 21 ॥
hk transliteration by Sanscriptगणाम्बाचण्डयोर्मध्ये देवीं दुर्गां प्रपूजयेत् ॥ अत्रैवावरणे भूयः शिवानुचरसंहतिम् ॥ २२ ॥
He shall worship goddess Durgā in between Gaṇāmbā and Caṇḍa. In the same Āvaraṇa he shall worship the host of Śiva’s attendants.
english translation
gaNAmbAcaNDayormadhye devIM durgAM prapUjayet ॥ atraivAvaraNe bhUyaH zivAnucarasaMhatim ॥ 22 ॥
hk transliteration by Sanscriptरुद्रप्रथमभूताख्यां विविधां च सशक्तिकाम् ॥ शिवायाश्च सखीवर्गं जपेद्ध्यात्वा समाहितः ॥ २३ ॥
He shall perform the Japa after due meditation with mental purity, of the female friends of Śivā along with the Śaktis of Rudra, Pramatha and Bhūta.
english translation
rudraprathamabhUtAkhyAM vividhAM ca sazaktikAm ॥ zivAyAzca sakhIvargaM japeddhyAtvA samAhitaH ॥ 23 ॥
hk transliteration by Sanscriptएवं तृतीयावरणे वितते पूजिते सति ॥ चतुर्थावरणं ध्यात्वा बहिस्तस्य समर्चयेत् ॥ २४ ॥
When the third Āvaraṇa has been worshipped thus he shall worship the fourth Āvaraṇa outside it after meditation.
english translation
evaM tRtIyAvaraNe vitate pUjite sati ॥ caturthAvaraNaM dhyAtvA bahistasya samarcayet ॥ 24 ॥
hk transliteration by Sanscriptभानुः पूर्वदले पूज्यो दक्षिणे चतुराननः ॥ रुद्रो वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले ॥ २५ ॥
The sun shall be worshipped in the eastern, Brahmā in the southern, Rudra in the western and Viṣṇu in the northern petal.
english translation
bhAnuH pUrvadale pUjyo dakSiNe caturAnanaH ॥ rudro varuNadikpatre viSNuruttaradigdale ॥ 25 ॥
hk transliteration by Sanscript