Shiva Purana
Progress:77.2%
न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान् ॥ तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना ॥ ३१ ॥
He will never again become the emperor and have the right to the religious duties of Lord Śiva. Therefore, for whatever reason, take refuge in Lord Shiva.
english translation
na punazcakravartI syAcchivadharmAdhikAravAn ॥ tasmAccchivAzrito bhUtvA yena kenApi hetunA ॥ 31 ॥
hk transliteration by Sanscriptशिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः ॥ नात्र निर्बंधयिष्यामो वयं केचन केनचित् ॥ ३२ ॥
If one is determined to achieve the highest good, one should fix his mind on the religious duties of Lord Śiva. We will not restrict any of us here by any means.
english translation
zivadharme matiM kuryAcchreyase cetkRtodyamaH ॥ nAtra nirbaMdhayiSyAmo vayaM kecana kenacit ॥ 32 ॥
hk transliteration by Sanscriptनिर्बन्धेभ्यो ऽतिवादेभ्यः प्रकृत्यैतन्न रोचते ॥ रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात् ॥ ३३ ॥
This is not naturally pleasing to the restrictive and excessive arguments. Or does it please others out of respect for the pious rituals.
english translation
nirbandhebhyo 'tivAdebhyaH prakRtyaitanna rocate ॥ rocate vA parebhyastu puNyasaMskAragauravAt ॥ 33 ॥
hk transliteration by Sanscriptसंसारकारणं येषां न प्ररोढुमलं भवेत् ॥ प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः ॥ ३४ ॥
The cause of material existence is the impurity of those who do not grow up. Therefore consider this in detail according to nature.
english translation
saMsArakAraNaM yeSAM na praroDhumalaM bhavet ॥ prakRtyanuguNaM tasmAdvimRzyaitadazeSataH ॥ 34 ॥
hk transliteration by Sanscriptशिवधर्मे ऽधिकुर्वीत यदीच्छेच्छिवमात्मनः ॥ ३५ ॥
If one desires Lord Śiva for himself he should practice the religion of Lord Śiva.
english translation
zivadharme 'dhikurvIta yadIcchecchivamAtmanaH ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:77.2%
न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान् ॥ तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना ॥ ३१ ॥
He will never again become the emperor and have the right to the religious duties of Lord Śiva. Therefore, for whatever reason, take refuge in Lord Shiva.
english translation
na punazcakravartI syAcchivadharmAdhikAravAn ॥ tasmAccchivAzrito bhUtvA yena kenApi hetunA ॥ 31 ॥
hk transliteration by Sanscriptशिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः ॥ नात्र निर्बंधयिष्यामो वयं केचन केनचित् ॥ ३२ ॥
If one is determined to achieve the highest good, one should fix his mind on the religious duties of Lord Śiva. We will not restrict any of us here by any means.
english translation
zivadharme matiM kuryAcchreyase cetkRtodyamaH ॥ nAtra nirbaMdhayiSyAmo vayaM kecana kenacit ॥ 32 ॥
hk transliteration by Sanscriptनिर्बन्धेभ्यो ऽतिवादेभ्यः प्रकृत्यैतन्न रोचते ॥ रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात् ॥ ३३ ॥
This is not naturally pleasing to the restrictive and excessive arguments. Or does it please others out of respect for the pious rituals.
english translation
nirbandhebhyo 'tivAdebhyaH prakRtyaitanna rocate ॥ rocate vA parebhyastu puNyasaMskAragauravAt ॥ 33 ॥
hk transliteration by Sanscriptसंसारकारणं येषां न प्ररोढुमलं भवेत् ॥ प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः ॥ ३४ ॥
The cause of material existence is the impurity of those who do not grow up. Therefore consider this in detail according to nature.
english translation
saMsArakAraNaM yeSAM na praroDhumalaM bhavet ॥ prakRtyanuguNaM tasmAdvimRzyaitadazeSataH ॥ 34 ॥
hk transliteration by Sanscriptशिवधर्मे ऽधिकुर्वीत यदीच्छेच्छिवमात्मनः ॥ ३५ ॥
If one desires Lord Śiva for himself he should practice the religion of Lord Śiva.
english translation
zivadharme 'dhikurvIta yadIcchecchivamAtmanaH ॥ 35 ॥
hk transliteration by Sanscript