Shiva Purana
Progress:77.3%
श्रीकृष्ण उवाच ॥ भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया ॥ स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा ॥ १ ॥
Lord Kṛṣṇa said:— O holy lord, the compulsory and optional rites of those who depend on him, as mentioned by Śiva, have been heard by me from your mouth itself which is to be as much respected as the Vedas.
english translation
zrIkRSNa uvAca ॥ bhagavaMstvanmukhAdeva zrutaM zrutisamaM mayA ॥ svAzritAnAM zivaproktaM nityanaimittikaM tathA ॥ 1 ॥
hk transliteration by Sanscriptइदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् ॥ काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम् ॥ २ ॥
Now I wish to hear if there is any Kāmya rite for those who are authorized in Śaivite rites. It behoves you to mention it.
english translation
idAnIM zrotumicchAmi zivadharmAdhikAriNAm ॥ kAmyamapyasti cetkarma vaktumarhasi sAmpratam ॥ 2 ॥
hk transliteration by Sanscriptउपमन्युरुवाच ॥ अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा ॥ ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः ॥ ३ ॥
Upamanyu said:— There are some worldly fruits and some temporary fruits. Again there are five kinds of worldly and spiritual.
english translation
upamanyuruvAca ॥ astyaihikaphalaM kiJcidAmuSmikaphalaM tathA ॥ aihikAmuSmikaJcApi tacca paJcavidhaM punaH ॥ 3 ॥
hk transliteration by Sanscriptकिंचित्क्रियामयं कर्म किंचित्कर्म तपो मयम् ॥ ४ ॥
Some action is made up of action and some action is made up of austerity.
english translation
kiMcitkriyAmayaM karma kiMcitkarma tapo mayam ॥ 4 ॥
hk transliteration by Sanscriptजपध्यानमयं किंचित्किंचित्सर्वमयं तथा ॥ क्रियामयं तथा भिन्नं होमदानार्चनक्रमात् ॥ ५ ॥
Something is made up of chanting and meditation and something is made up of everything. It is also composed of rituals and is different from the order of sacrifice, charity and worship.
english translation
japadhyAnamayaM kiMcitkiMcitsarvamayaM tathA ॥ kriyAmayaM tathA bhinnaM homadAnArcanakramAt ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:77.3%
श्रीकृष्ण उवाच ॥ भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया ॥ स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा ॥ १ ॥
Lord Kṛṣṇa said:— O holy lord, the compulsory and optional rites of those who depend on him, as mentioned by Śiva, have been heard by me from your mouth itself which is to be as much respected as the Vedas.
english translation
zrIkRSNa uvAca ॥ bhagavaMstvanmukhAdeva zrutaM zrutisamaM mayA ॥ svAzritAnAM zivaproktaM nityanaimittikaM tathA ॥ 1 ॥
hk transliteration by Sanscriptइदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् ॥ काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम् ॥ २ ॥
Now I wish to hear if there is any Kāmya rite for those who are authorized in Śaivite rites. It behoves you to mention it.
english translation
idAnIM zrotumicchAmi zivadharmAdhikAriNAm ॥ kAmyamapyasti cetkarma vaktumarhasi sAmpratam ॥ 2 ॥
hk transliteration by Sanscriptउपमन्युरुवाच ॥ अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा ॥ ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः ॥ ३ ॥
Upamanyu said:— There are some worldly fruits and some temporary fruits. Again there are five kinds of worldly and spiritual.
english translation
upamanyuruvAca ॥ astyaihikaphalaM kiJcidAmuSmikaphalaM tathA ॥ aihikAmuSmikaJcApi tacca paJcavidhaM punaH ॥ 3 ॥
hk transliteration by Sanscriptकिंचित्क्रियामयं कर्म किंचित्कर्म तपो मयम् ॥ ४ ॥
Some action is made up of action and some action is made up of austerity.
english translation
kiMcitkriyAmayaM karma kiMcitkarma tapo mayam ॥ 4 ॥
hk transliteration by Sanscriptजपध्यानमयं किंचित्किंचित्सर्वमयं तथा ॥ क्रियामयं तथा भिन्नं होमदानार्चनक्रमात् ॥ ५ ॥
Something is made up of chanting and meditation and something is made up of everything. It is also composed of rituals and is different from the order of sacrifice, charity and worship.
english translation
japadhyAnamayaM kiMcitkiMcitsarvamayaM tathA ॥ kriyAmayaM tathA bhinnaM homadAnArcanakramAt ॥ 5 ॥
hk transliteration by Sanscript