Shiva Purana
Progress:77.0%
पशुधर्मान्परित्यज्य शिवधर्मरतो भवेत् ॥ तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत् ॥ २६ ॥
One should abandon the religious duties of animals and become attached to the religious duties of Lord Śiva. One should meditate on that with respect for religion and go to Shivapura.
english translation
pazudharmAnparityajya zivadharmarato bhavet ॥ taddharmagauravAdeva dhyAtvA zivapuraM vrajet ॥ 26 ॥
hk transliteration by Sanscriptभोगांश्च विविधान्भुक्त्वा विद्येश्वरपदं व्रजेत् ॥ तत्र विद्येश्वरैस्सार्धं भुक्त्वा भोगान्बहून्क्रमात् ॥ २७ ॥
After enjoying various pleasures, one should attain the abode of the Lord of knowledge. There he enjoyed many pleasures in succession with the gods of knowledge.
english translation
bhogAMzca vividhAnbhuktvA vidyezvarapadaM vrajet ॥ tatra vidyezvaraissArdhaM bhuktvA bhogAnbahUnkramAt ॥ 27 ॥
hk transliteration by Sanscriptअण्डस्यांतर्बहिर्वाथ सकृदावर्तते पुनः ॥ ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च ॥ २८ ॥
Then the egg revolves once inside or outside the egg. Then having attained knowledge of Lord Siva and attained supreme devotion.
english translation
aNDasyAMtarbahirvAtha sakRdAvartate punaH ॥ tato labdhvA zivajJAnaM parAM bhaktimavApya ca ॥ 28 ॥
hk transliteration by Sanscriptशिवसाधर्म्यमासाद्य न भूयो विनिवर्तते ॥ यश्चातीव शिवे भक्तो विषयासक्तचित्तवत् ॥ २९ ॥
Having attained the equality of Lord Śiva, he never turns away from it. He who is very much devoted to Lord Siva with his mind attached to sense gratification.
english translation
zivasAdharmyamAsAdya na bhUyo vinivartate ॥ yazcAtIva zive bhakto viSayAsaktacittavat ॥ 29 ॥
hk transliteration by Sanscriptशिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते ॥ एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः ॥ ३० ॥
Whether one practices the dharma of Lord Śiva or not, one is liberated. One-turned, two-turned, three-turned, the deterrent.
english translation
zivadarmAnaso kurvannakurvanvApi mucyate ॥ ekAvRtto dvirAvRttastrirAvRtto nivartakaH ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:77.0%
पशुधर्मान्परित्यज्य शिवधर्मरतो भवेत् ॥ तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत् ॥ २६ ॥
One should abandon the religious duties of animals and become attached to the religious duties of Lord Śiva. One should meditate on that with respect for religion and go to Shivapura.
english translation
pazudharmAnparityajya zivadharmarato bhavet ॥ taddharmagauravAdeva dhyAtvA zivapuraM vrajet ॥ 26 ॥
hk transliteration by Sanscriptभोगांश्च विविधान्भुक्त्वा विद्येश्वरपदं व्रजेत् ॥ तत्र विद्येश्वरैस्सार्धं भुक्त्वा भोगान्बहून्क्रमात् ॥ २७ ॥
After enjoying various pleasures, one should attain the abode of the Lord of knowledge. There he enjoyed many pleasures in succession with the gods of knowledge.
english translation
bhogAMzca vividhAnbhuktvA vidyezvarapadaM vrajet ॥ tatra vidyezvaraissArdhaM bhuktvA bhogAnbahUnkramAt ॥ 27 ॥
hk transliteration by Sanscriptअण्डस्यांतर्बहिर्वाथ सकृदावर्तते पुनः ॥ ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च ॥ २८ ॥
Then the egg revolves once inside or outside the egg. Then having attained knowledge of Lord Siva and attained supreme devotion.
english translation
aNDasyAMtarbahirvAtha sakRdAvartate punaH ॥ tato labdhvA zivajJAnaM parAM bhaktimavApya ca ॥ 28 ॥
hk transliteration by Sanscriptशिवसाधर्म्यमासाद्य न भूयो विनिवर्तते ॥ यश्चातीव शिवे भक्तो विषयासक्तचित्तवत् ॥ २९ ॥
Having attained the equality of Lord Śiva, he never turns away from it. He who is very much devoted to Lord Siva with his mind attached to sense gratification.
english translation
zivasAdharmyamAsAdya na bhUyo vinivartate ॥ yazcAtIva zive bhakto viSayAsaktacittavat ॥ 29 ॥
hk transliteration by Sanscriptशिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते ॥ एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः ॥ ३० ॥
Whether one practices the dharma of Lord Śiva or not, one is liberated. One-turned, two-turned, three-turned, the deterrent.
english translation
zivadarmAnaso kurvannakurvanvApi mucyate ॥ ekAvRtto dvirAvRttastrirAvRtto nivartakaH ॥ 30 ॥
hk transliteration by Sanscript