Shiva Purana
Progress:7.5%
तस्यास्ति पतिः कश्चिन्नैव लिंगं न चेशिता ॥ कारणं कारणानां च स तेषामधिपाधिपः ॥ ६१ ॥
He has no lord, no sex and no ruler. He is the cause of causes and the lord of lords.
english translation
tasyAsti patiH kazcinnaiva liMgaM na cezitA ॥ kAraNaM kAraNAnAM ca sa teSAmadhipAdhipaH ॥ 61 ॥
hk transliteration by Sanscriptन चास्य जनिता कश्चिन्न च जन्म कुतश्चन ॥ न जन्महेतवस्तद्वन्मलमायादिसंज्ञकाः ॥ ६२ ॥
He has no progenitor nor does he take birth from anywhere. He has no causes of birth such as Dirt, Māyā etc.
english translation
na cAsya janitA kazcinna ca janma kutazcana ॥ na janmahetavastadvanmalamAyAdisaMjJakAH ॥ 62 ॥
hk transliteration by Sanscriptस एकस्सर्वभूतेषु गूढो व्याप्तश्च विश्वतः ॥ सर्वभूतांतरात्मा च धर्माध्यक्षस्स कथ्यते ॥ ६३ ॥
He is the solitary lord hidden in all living beings. Spread all round he is the innate soul of all living beings. He is mentioned as the presiding deity of all sacred rites.
english translation
sa ekassarvabhUteSu gUDho vyAptazca vizvataH ॥ sarvabhUtAMtarAtmA ca dharmAdhyakSassa kathyate ॥ 63 ॥
hk transliteration by Sanscriptसर्वभूताधिवासश्च साक्षी चेता च निर्गुणः ॥ एको वशी निष्क्रियाणां बहूनां विवशात्मनाम् ॥ ६४ ॥
He is the abode of all living beings, the cosmic witness, the provoker of thoughts, devoid of attributes and the sole lord with self-control, devoid of activities and helpless.
english translation
sarvabhUtAdhivAsazca sAkSI cetA ca nirguNaH ॥ eko vazI niSkriyANAM bahUnAM vivazAtmanAm ॥ 64 ॥
hk transliteration by Sanscriptनित्यानामप्यसौ नित्यश्चेतनानां च चेतनः ॥ एको बहूनां चाकामः कामानीशः प्रयच्छति ॥ ६५ ॥
He is the most permanent among the permanent. He is the most sentient among the sentient.
english translation
nityAnAmapyasau nityazcetanAnAM ca cetanaH ॥ eko bahUnAM cAkAmaH kAmAnIzaH prayacchati ॥ 65 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:7.5%
तस्यास्ति पतिः कश्चिन्नैव लिंगं न चेशिता ॥ कारणं कारणानां च स तेषामधिपाधिपः ॥ ६१ ॥
He has no lord, no sex and no ruler. He is the cause of causes and the lord of lords.
english translation
tasyAsti patiH kazcinnaiva liMgaM na cezitA ॥ kAraNaM kAraNAnAM ca sa teSAmadhipAdhipaH ॥ 61 ॥
hk transliteration by Sanscriptन चास्य जनिता कश्चिन्न च जन्म कुतश्चन ॥ न जन्महेतवस्तद्वन्मलमायादिसंज्ञकाः ॥ ६२ ॥
He has no progenitor nor does he take birth from anywhere. He has no causes of birth such as Dirt, Māyā etc.
english translation
na cAsya janitA kazcinna ca janma kutazcana ॥ na janmahetavastadvanmalamAyAdisaMjJakAH ॥ 62 ॥
hk transliteration by Sanscriptस एकस्सर्वभूतेषु गूढो व्याप्तश्च विश्वतः ॥ सर्वभूतांतरात्मा च धर्माध्यक्षस्स कथ्यते ॥ ६३ ॥
He is the solitary lord hidden in all living beings. Spread all round he is the innate soul of all living beings. He is mentioned as the presiding deity of all sacred rites.
english translation
sa ekassarvabhUteSu gUDho vyAptazca vizvataH ॥ sarvabhUtAMtarAtmA ca dharmAdhyakSassa kathyate ॥ 63 ॥
hk transliteration by Sanscriptसर्वभूताधिवासश्च साक्षी चेता च निर्गुणः ॥ एको वशी निष्क्रियाणां बहूनां विवशात्मनाम् ॥ ६४ ॥
He is the abode of all living beings, the cosmic witness, the provoker of thoughts, devoid of attributes and the sole lord with self-control, devoid of activities and helpless.
english translation
sarvabhUtAdhivAsazca sAkSI cetA ca nirguNaH ॥ eko vazI niSkriyANAM bahUnAM vivazAtmanAm ॥ 64 ॥
hk transliteration by Sanscriptनित्यानामप्यसौ नित्यश्चेतनानां च चेतनः ॥ एको बहूनां चाकामः कामानीशः प्रयच्छति ॥ ६५ ॥
He is the most permanent among the permanent. He is the most sentient among the sentient.
english translation
nityAnAmapyasau nityazcetanAnAM ca cetanaH ॥ eko bahUnAM cAkAmaH kAmAnIzaH prayacchati ॥ 65 ॥
hk transliteration by Sanscript