Shiva Purana
Progress:7.1%
अजातमिममेवैके बुद्धा जन्मनि भीरवः ॥ रुद्रस्यास्य प्रपद्यंते रक्षार्थं दक्षिणं सुखम् ॥ ४१ ॥
Those who are frightened of rebirths meditate on the unborn. For the sake of succour they resort lo the front face of Rudra.
english translation
ajAtamimamevaike buddhA janmani bhIravaH ॥ rudrasyAsya prapadyaMte rakSArthaM dakSiNaM sukham ॥ 41 ॥
hk transliteration by Sanscriptद्वे अक्षरे ब्रह्मपरे त्वनंते समुदाहृते ॥ विद्याविद्ये समाख्याते निहिते यत्र गूढवत् ॥ ४२ ॥
The two Vidyā and Avidyā lie hidden in the imperishable, infinite great Brahman.
english translation
dve akSare brahmapare tvanaMte samudAhRte ॥ vidyAvidye samAkhyAte nihite yatra gUDhavat ॥ 42 ॥
hk transliteration by Sanscriptक्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ॥ ते उभे ईशते यस्तु सो ऽन्यः खलु महेश्वरः ॥ ४३ ॥
Avidyā is perishable while Vidyā is imperishable. He who rules over the two is lord Śiva. He is other than the two.
english translation
kSaraM tvavidyA hyamRtaM vidyeti parigIyate ॥ te ubhe Izate yastu so 'nyaH khalu mahezvaraH ॥ 43 ॥
hk transliteration by Sanscriptएकैकं बहुधा जालं विकुर्वन्नेकवच्च यः ॥ सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान् ॥ ४४ ॥
It is he who spreads his net in various ways, creates all and rules all. He possesses such exploits.
english translation
ekaikaM bahudhA jAlaM vikurvannekavacca yaH ॥ sarvAdhipatyaM kurute sRSTvA sarvAn pratApavAn ॥ 44 ॥
hk transliteration by Sanscriptदिश ऊर्ध्वमधस्तिर्यक्भासयन् भ्राजते स्वयम् ॥ यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति ॥ ४५ ॥
He illuminates the quarters above, below and to the sides, shining himself. He is innately alone, foremost of all who presides over all.
english translation
diza UrdhvamadhastiryakbhAsayan bhrAjate svayam ॥ yo niHsvabhAvAdapyeko vareNyastvadhitiSThati ॥ 45 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:7.1%
अजातमिममेवैके बुद्धा जन्मनि भीरवः ॥ रुद्रस्यास्य प्रपद्यंते रक्षार्थं दक्षिणं सुखम् ॥ ४१ ॥
Those who are frightened of rebirths meditate on the unborn. For the sake of succour they resort lo the front face of Rudra.
english translation
ajAtamimamevaike buddhA janmani bhIravaH ॥ rudrasyAsya prapadyaMte rakSArthaM dakSiNaM sukham ॥ 41 ॥
hk transliteration by Sanscriptद्वे अक्षरे ब्रह्मपरे त्वनंते समुदाहृते ॥ विद्याविद्ये समाख्याते निहिते यत्र गूढवत् ॥ ४२ ॥
The two Vidyā and Avidyā lie hidden in the imperishable, infinite great Brahman.
english translation
dve akSare brahmapare tvanaMte samudAhRte ॥ vidyAvidye samAkhyAte nihite yatra gUDhavat ॥ 42 ॥
hk transliteration by Sanscriptक्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ॥ ते उभे ईशते यस्तु सो ऽन्यः खलु महेश्वरः ॥ ४३ ॥
Avidyā is perishable while Vidyā is imperishable. He who rules over the two is lord Śiva. He is other than the two.
english translation
kSaraM tvavidyA hyamRtaM vidyeti parigIyate ॥ te ubhe Izate yastu so 'nyaH khalu mahezvaraH ॥ 43 ॥
hk transliteration by Sanscriptएकैकं बहुधा जालं विकुर्वन्नेकवच्च यः ॥ सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान् ॥ ४४ ॥
It is he who spreads his net in various ways, creates all and rules all. He possesses such exploits.
english translation
ekaikaM bahudhA jAlaM vikurvannekavacca yaH ॥ sarvAdhipatyaM kurute sRSTvA sarvAn pratApavAn ॥ 44 ॥
hk transliteration by Sanscriptदिश ऊर्ध्वमधस्तिर्यक्भासयन् भ्राजते स्वयम् ॥ यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति ॥ ४५ ॥
He illuminates the quarters above, below and to the sides, shining himself. He is innately alone, foremost of all who presides over all.
english translation
diza UrdhvamadhastiryakbhAsayan bhrAjate svayam ॥ yo niHsvabhAvAdapyeko vareNyastvadhitiSThati ॥ 45 ॥
hk transliteration by Sanscript