Shiva Purana
Progress:7.2%
स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन् ॥ गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति ॥ ४६ ॥
Transforming the attributes, the expressions of nature and expressed ones into what is enjoyed and the one that enjoys, he occupies the universe.
english translation
svabhAvavAcakAn sarvAn vAcyAMzca pariNAmayan ॥ guNAMzca bhogyabhoktRtve tadvizvamadhitiSThati ॥ 46 ॥
hk transliteration by Sanscriptते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम् ॥ ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः ॥ ४७ ॥
The gods and the sages know him as hidden in the secret Upaniṣad, who is Brahman, greater than the greatest, the progenitor of Brahmā and the cause of the universe.
english translation
te vai guhyopaNiSadi gUDhaM brahma parAtparam ॥ brahmayoniM jagatpUrvaM vidurdevA maharSayaH ॥ 47 ॥
hk transliteration by Sanscriptभावग्राह्यमनीहाख्यं भावाभावकरं शिवम् ॥ कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ ४८ ॥
Those who knew the lord eschewed their bodies. The lord can be realised only through piety. He is wishless, the cause of positive and negative substances and the creator of Kalās.
english translation
bhAvagrAhyamanIhAkhyaM bhAvAbhAvakaraM zivam ॥ kalAsargakaraM devaM ye viduste jahustanum ॥ 48 ॥
hk transliteration by Sanscriptस्वभावमेके मन्यंते कालमेके विमोहिताः ॥ देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत् ॥ ४९ ॥
It is the greatness of the lord whereby this universe revolves but the deluded people call it a natural occurrence or the power of time.
english translation
svabhAvameke manyaMte kAlameke vimohitAH ॥ devasya mahimA hyeSa yenedaM bhrAmyate jagat ॥ 49 ॥
hk transliteration by Sanscriptयेनेदमावृतं नित्यं कालकालात्मना यतः ॥ तेनेरितमिदं कर्म भूतैः सह विवर्तते ॥ ५० ॥
It is by him in the form of the annihilator of death that these are enveloped perpetually, the activities urged' by him transform into worldly existence along with the elements.
english translation
yenedamAvRtaM nityaM kAlakAlAtmanA yataH ॥ teneritamidaM karma bhUtaiH saha vivartate ॥ 50 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:7.2%
स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन् ॥ गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति ॥ ४६ ॥
Transforming the attributes, the expressions of nature and expressed ones into what is enjoyed and the one that enjoys, he occupies the universe.
english translation
svabhAvavAcakAn sarvAn vAcyAMzca pariNAmayan ॥ guNAMzca bhogyabhoktRtve tadvizvamadhitiSThati ॥ 46 ॥
hk transliteration by Sanscriptते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम् ॥ ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः ॥ ४७ ॥
The gods and the sages know him as hidden in the secret Upaniṣad, who is Brahman, greater than the greatest, the progenitor of Brahmā and the cause of the universe.
english translation
te vai guhyopaNiSadi gUDhaM brahma parAtparam ॥ brahmayoniM jagatpUrvaM vidurdevA maharSayaH ॥ 47 ॥
hk transliteration by Sanscriptभावग्राह्यमनीहाख्यं भावाभावकरं शिवम् ॥ कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ ४८ ॥
Those who knew the lord eschewed their bodies. The lord can be realised only through piety. He is wishless, the cause of positive and negative substances and the creator of Kalās.
english translation
bhAvagrAhyamanIhAkhyaM bhAvAbhAvakaraM zivam ॥ kalAsargakaraM devaM ye viduste jahustanum ॥ 48 ॥
hk transliteration by Sanscriptस्वभावमेके मन्यंते कालमेके विमोहिताः ॥ देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत् ॥ ४९ ॥
It is the greatness of the lord whereby this universe revolves but the deluded people call it a natural occurrence or the power of time.
english translation
svabhAvameke manyaMte kAlameke vimohitAH ॥ devasya mahimA hyeSa yenedaM bhrAmyate jagat ॥ 49 ॥
hk transliteration by Sanscriptयेनेदमावृतं नित्यं कालकालात्मना यतः ॥ तेनेरितमिदं कर्म भूतैः सह विवर्तते ॥ ५० ॥
It is by him in the form of the annihilator of death that these are enveloped perpetually, the activities urged' by him transform into worldly existence along with the elements.
english translation
yenedamAvRtaM nityaM kAlakAlAtmanA yataH ॥ teneritamidaM karma bhUtaiH saha vivartate ॥ 50 ॥
hk transliteration by Sanscript