Shiva Purana
Progress:69.2%
करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात् ॥ शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत् ॥ ३१ ॥
The Karanyāsa may or may not be performed through them. The Brahmans shall be fixed in the head, face, chest, private parts and legs.
english translation
karanyAsAdyamapi taiH kRtvA vAtha na vA kramAt ॥ zirovadanahRdguhyapAdeSvetAni kalpayet ॥ 31 ॥
hk transliteration by Sanscriptततश्चोर्ध्वादिवक्त्राणि पश्चिमांतानि कल्पयेत् ॥ ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात् ॥ ३२ ॥
The Kalās of Īśāna are five; these are fixed in the five faces beginning with the one above and ending with the one in the west.
english translation
tatazcordhvAdivaktrANi pazcimAMtAni kalpayet ॥ IzAnasya kalAH paJca paJcasveteSu ca kramAt ॥ 32 ॥
hk transliteration by Sanscriptततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥ चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥ ३३ ॥
Then the four Kalās of Puruṣa shall be fixed in the four faces beginning with the one in the east.
english translation
tatazcaturSu vaktreSu puruSasya kalA api ॥ catasraH praNidhAtavyAH pUrvAdikramayogataH ॥ 33 ॥
hk transliteration by Sanscriptहृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥ अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः ॥ ३४ ॥
The heart, neck, thighs, navel, abdomen, back and chest are all situated. There are eight arts on the feet and hands of the Aghora.
english translation
hRtkaMThAMseSu nAbhau ca kukSau pRSThe ca vakSasi ॥ aghorasya kalAzcASTau pAdayorapi hastayoH ॥ 34 ॥
hk transliteration by Sanscriptपश्चात्त्रयोःदशकलाः पायुमेढ्रोरुजानुषु ॥ जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ॥ ३५ ॥
Afterwards, there are ten parts of the body in the abdomen, genitals, thighs and knees. One should meditate on the left side of the thighs, sphincter and waist.
english translation
pazcAttrayoHdazakalAH pAyumeDhrorujAnuSu ॥ jaMghAsphikkaTipArzveSu vAmadevasya bhAvayet ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:69.2%
करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात् ॥ शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत् ॥ ३१ ॥
The Karanyāsa may or may not be performed through them. The Brahmans shall be fixed in the head, face, chest, private parts and legs.
english translation
karanyAsAdyamapi taiH kRtvA vAtha na vA kramAt ॥ zirovadanahRdguhyapAdeSvetAni kalpayet ॥ 31 ॥
hk transliteration by Sanscriptततश्चोर्ध्वादिवक्त्राणि पश्चिमांतानि कल्पयेत् ॥ ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात् ॥ ३२ ॥
The Kalās of Īśāna are five; these are fixed in the five faces beginning with the one above and ending with the one in the west.
english translation
tatazcordhvAdivaktrANi pazcimAMtAni kalpayet ॥ IzAnasya kalAH paJca paJcasveteSu ca kramAt ॥ 32 ॥
hk transliteration by Sanscriptततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥ चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥ ३३ ॥
Then the four Kalās of Puruṣa shall be fixed in the four faces beginning with the one in the east.
english translation
tatazcaturSu vaktreSu puruSasya kalA api ॥ catasraH praNidhAtavyAH pUrvAdikramayogataH ॥ 33 ॥
hk transliteration by Sanscriptहृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥ अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः ॥ ३४ ॥
The heart, neck, thighs, navel, abdomen, back and chest are all situated. There are eight arts on the feet and hands of the Aghora.
english translation
hRtkaMThAMseSu nAbhau ca kukSau pRSThe ca vakSasi ॥ aghorasya kalAzcASTau pAdayorapi hastayoH ॥ 34 ॥
hk transliteration by Sanscriptपश्चात्त्रयोःदशकलाः पायुमेढ्रोरुजानुषु ॥ जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ॥ ३५ ॥
Afterwards, there are ten parts of the body in the abdomen, genitals, thighs and knees. One should meditate on the left side of the thighs, sphincter and waist.
english translation
pazcAttrayoHdazakalAH pAyumeDhrorujAnuSu ॥ jaMghAsphikkaTipArzveSu vAmadevasya bhAvayet ॥ 35 ॥
hk transliteration by Sanscript