Shiva Purana
Progress:68.4%
उपमन्युरुवाच ॥ न्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात् ॥ स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम् ॥ १ ॥
Upamanyu said:- There are three kinds of renunciation, in order of position, origin and dissolution. The position of the householders is the renunciation, and the origin of the celibates.
english translation
upamanyuruvAca ॥ nyAsastu trividhaH proktaH sthityutpattilayakramAt ॥ sthitirnyAso gRhasthAnAmutpattirbrahmacAriNAm ॥ 1 ॥
hk transliteration by Sanscriptयतीनां संहृतिन्यासो वनस्थानां तथैव च ॥ स एव भर्तृहीनायाः कुटुंबिन्याः स्थितिर्भवेत् ॥ २ ॥
The same is true of the ascetics who live in the forest. That is the situation of a wife without a husband.
english translation
yatInAM saMhRtinyAso vanasthAnAM tathaiva ca ॥ sa eva bhartRhInAyAH kuTuMbinyAH sthitirbhavet ॥ 2 ॥
hk transliteration by Sanscriptकन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम् ॥ अंगुष्ठादिकनिष्ठांतं स्थितिन्यास उदाहृतः ॥ ३ ॥
I shall now describe the rebirth of the daughter and the characteristics of the sacrifice. The position of the thumb and other fingers is described as the position of the body.
english translation
kanyAyAH punarutpattiM vakSye nyAsasya lakSaNam ॥ aMguSThAdikaniSThAMtaM sthitinyAsa udAhRtaH ॥ 3 ॥
hk transliteration by Sanscriptदक्षिणांगुष्ठमारभ्य वामांगुष्ठान्तमेव च ॥ उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः ॥ ४ ॥
Starting with the right thumb and ending with the left thumb The process of origination and renunciation is described, but the opposite is described as annihilation.
english translation
dakSiNAMguSThamArabhya vAmAMguSThAntameva ca ॥ utpattinyAsa AkhyAto viparItastu saMhRtiH ॥ 4 ॥
hk transliteration by Sanscriptसबिंदुकान्नकारादीन्वर्णान्न्यस्येदनुक्रमात् ॥ अंगुलीषु शिवं न्यस्येत्तलयोरप्यनामयोः ॥ ५ ॥
The letters “Na” etc. along with the Bindus shall be fixed in order in the fingers. Śiva shall be fixed on the palms and on the little fingers.
english translation
sabiMdukAnnakArAdInvarNAnnyasyedanukramAt ॥ aMgulISu zivaM nyasyettalayorapyanAmayoH ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:68.4%
उपमन्युरुवाच ॥ न्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात् ॥ स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम् ॥ १ ॥
Upamanyu said:- There are three kinds of renunciation, in order of position, origin and dissolution. The position of the householders is the renunciation, and the origin of the celibates.
english translation
upamanyuruvAca ॥ nyAsastu trividhaH proktaH sthityutpattilayakramAt ॥ sthitirnyAso gRhasthAnAmutpattirbrahmacAriNAm ॥ 1 ॥
hk transliteration by Sanscriptयतीनां संहृतिन्यासो वनस्थानां तथैव च ॥ स एव भर्तृहीनायाः कुटुंबिन्याः स्थितिर्भवेत् ॥ २ ॥
The same is true of the ascetics who live in the forest. That is the situation of a wife without a husband.
english translation
yatInAM saMhRtinyAso vanasthAnAM tathaiva ca ॥ sa eva bhartRhInAyAH kuTuMbinyAH sthitirbhavet ॥ 2 ॥
hk transliteration by Sanscriptकन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम् ॥ अंगुष्ठादिकनिष्ठांतं स्थितिन्यास उदाहृतः ॥ ३ ॥
I shall now describe the rebirth of the daughter and the characteristics of the sacrifice. The position of the thumb and other fingers is described as the position of the body.
english translation
kanyAyAH punarutpattiM vakSye nyAsasya lakSaNam ॥ aMguSThAdikaniSThAMtaM sthitinyAsa udAhRtaH ॥ 3 ॥
hk transliteration by Sanscriptदक्षिणांगुष्ठमारभ्य वामांगुष्ठान्तमेव च ॥ उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः ॥ ४ ॥
Starting with the right thumb and ending with the left thumb The process of origination and renunciation is described, but the opposite is described as annihilation.
english translation
dakSiNAMguSThamArabhya vAmAMguSThAntameva ca ॥ utpattinyAsa AkhyAto viparItastu saMhRtiH ॥ 4 ॥
hk transliteration by Sanscriptसबिंदुकान्नकारादीन्वर्णान्न्यस्येदनुक्रमात् ॥ अंगुलीषु शिवं न्यस्येत्तलयोरप्यनामयोः ॥ ५ ॥
The letters “Na” etc. along with the Bindus shall be fixed in order in the fingers. Śiva shall be fixed on the palms and on the little fingers.
english translation
sabiMdukAnnakArAdInvarNAnnyasyedanukramAt ॥ aMgulISu zivaM nyasyettalayorapyanAmayoH ॥ 5 ॥
hk transliteration by Sanscript