Shiva Purana
Progress:66.7%
उपमन्युरुवाच ॥ अथैवं संस्कृतं शिष्यं कृतपाशुपतव्रतम् ॥ आचार्यत्वे ऽभिषिंचेत तद्योगत्वेन चान्यथा ॥ १ ॥
Upamanyu said:— The preceptor shall crown consecrated disciple as a preceptor after he has performed íhe Pāśupata rite if he has the requisite qualities and not otherwise.
english translation
upamanyuruvAca ॥ athaivaM saMskRtaM ziSyaM kRtapAzupatavratam ॥ AcAryatve 'bhiSiMceta tadyogatvena cAnyathA ॥ 1 ॥
hk transliteration by Sanscriptमण्डलं पूर्ववत्कृत्त्वा संपूज्य परमेश्वरम् ॥ स्थापयत्पञ्चकलशान्दिक्षु मध्ये च पूर्ववत् ॥ २ ॥
The Maṇḍala shall be made as before and after worshipping the lord he shall, as before, place five water-jars one in each of the four quarters and one in the middle.
english translation
maNDalaM pUrvavatkRttvA saMpUjya paramezvaram ॥ sthApayatpaJcakalazAndikSu madhye ca pUrvavat ॥ 2 ॥
hk transliteration by Sanscriptनिवृत्तिं पुरतो न्यस्य प्रतिष्ठां पश्चिमे घटे ॥ विद्यां दक्षिणतः शांतिमुत्तरे मध्यतः पराम् ॥ ३ ॥
Nivṛtti Kalā shall be installed in the vessel in the east, Pratiṣṭhā Kalā in the vessel in the west; Vidyā Kalā in the south. Śānti Kalā in the north and the Parā Kalā in the middle.
english translation
nivRttiM purato nyasya pratiSThAM pazcime ghaTe ॥ vidyAM dakSiNataH zAMtimuttare madhyataH parAm ॥ 3 ॥
hk transliteration by Sanscriptकृत्वा रक्षादिकं तत्र बद्ध्वा मुद्रां च धैनवीम् ॥ अभिमंत्र्य घटान्हुत्वा पूर्णांतं च यथा पुरा ॥ ४ ॥
The following rites shall be performed as before, viz. those of Rakṣā, the Mudrābandha or the gesture of the cow, repetition of mantra over the vessels and the homa till the Pūrṇāhuti.
english translation
kRtvA rakSAdikaM tatra baddhvA mudrAM ca dhainavIm ॥ abhimaMtrya ghaTAnhutvA pUrNAMtaM ca yathA purA ॥ 4 ॥
hk transliteration by Sanscriptप्रवेश्य मंडले शिष्यमनुष्णीषं च देशिकः ॥ तर्पणाद्यं तु मंत्राणां कुर्यात्पूर्वावसानकम् ॥ ५ ॥
The preceptor shall make the disciple enter the Maṇḍala. He shall not wear the head-dress. The Tarpaṇa and other rites too shall be performed as before.
english translation
pravezya maMDale ziSyamanuSNISaM ca dezikaH ॥ tarpaNAdyaM tu maMtrANAM kuryAtpUrvAvasAnakam ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:66.7%
उपमन्युरुवाच ॥ अथैवं संस्कृतं शिष्यं कृतपाशुपतव्रतम् ॥ आचार्यत्वे ऽभिषिंचेत तद्योगत्वेन चान्यथा ॥ १ ॥
Upamanyu said:— The preceptor shall crown consecrated disciple as a preceptor after he has performed íhe Pāśupata rite if he has the requisite qualities and not otherwise.
english translation
upamanyuruvAca ॥ athaivaM saMskRtaM ziSyaM kRtapAzupatavratam ॥ AcAryatve 'bhiSiMceta tadyogatvena cAnyathA ॥ 1 ॥
hk transliteration by Sanscriptमण्डलं पूर्ववत्कृत्त्वा संपूज्य परमेश्वरम् ॥ स्थापयत्पञ्चकलशान्दिक्षु मध्ये च पूर्ववत् ॥ २ ॥
The Maṇḍala shall be made as before and after worshipping the lord he shall, as before, place five water-jars one in each of the four quarters and one in the middle.
english translation
maNDalaM pUrvavatkRttvA saMpUjya paramezvaram ॥ sthApayatpaJcakalazAndikSu madhye ca pUrvavat ॥ 2 ॥
hk transliteration by Sanscriptनिवृत्तिं पुरतो न्यस्य प्रतिष्ठां पश्चिमे घटे ॥ विद्यां दक्षिणतः शांतिमुत्तरे मध्यतः पराम् ॥ ३ ॥
Nivṛtti Kalā shall be installed in the vessel in the east, Pratiṣṭhā Kalā in the vessel in the west; Vidyā Kalā in the south. Śānti Kalā in the north and the Parā Kalā in the middle.
english translation
nivRttiM purato nyasya pratiSThAM pazcime ghaTe ॥ vidyAM dakSiNataH zAMtimuttare madhyataH parAm ॥ 3 ॥
hk transliteration by Sanscriptकृत्वा रक्षादिकं तत्र बद्ध्वा मुद्रां च धैनवीम् ॥ अभिमंत्र्य घटान्हुत्वा पूर्णांतं च यथा पुरा ॥ ४ ॥
The following rites shall be performed as before, viz. those of Rakṣā, the Mudrābandha or the gesture of the cow, repetition of mantra over the vessels and the homa till the Pūrṇāhuti.
english translation
kRtvA rakSAdikaM tatra baddhvA mudrAM ca dhainavIm ॥ abhimaMtrya ghaTAnhutvA pUrNAMtaM ca yathA purA ॥ 4 ॥
hk transliteration by Sanscriptप्रवेश्य मंडले शिष्यमनुष्णीषं च देशिकः ॥ तर्पणाद्यं तु मंत्राणां कुर्यात्पूर्वावसानकम् ॥ ५ ॥
The preceptor shall make the disciple enter the Maṇḍala. He shall not wear the head-dress. The Tarpaṇa and other rites too shall be performed as before.
english translation
pravezya maMDale ziSyamanuSNISaM ca dezikaH ॥ tarpaNAdyaM tu maMtrANAM kuryAtpUrvAvasAnakam ॥ 5 ॥
hk transliteration by Sanscript