Shiva Purana
Progress:66.8%
ततः संपूज्य देवेशमनुज्ञाप्य च पूर्ववत् ॥ अभिषेकाय तं शिष्यमासनं त्वधिरोहयेत् ॥ ६ ॥
Then the lord shall be worshipped and his permission obtained ritualistically. He shall make the disciple sit on the seat for the pouring of water.
english translation
tataH saMpUjya devezamanujJApya ca pUrvavat ॥ abhiSekAya taM ziSyamAsanaM tvadhirohayet ॥ 6 ॥
hk transliteration by Sanscriptसकलीकृत्य तं पश्चात्कलापञ्चकरूपिणम् ॥ न्यस्तमंत्रतनुं बद्ध्वा शिवं शिष्यं समर्पयेत् ॥ ७ ॥
The disciple imagined as the five-fold offering of fruits shall be united with the Kalās and conceived as Śiva inasmuch as the mantra has been installed on his body; he shall be worshipped then.
english translation
sakalIkRtya taM pazcAtkalApaJcakarUpiNam ॥ nyastamaMtratanuM baddhvA zivaM ziSyaM samarpayet ॥ 7 ॥
hk transliteration by Sanscriptततो निवृत्तिकुंभादिघटानुद्धृत्य वै क्रमात् ॥ मध्यमान्ताच्छिवेनैव शिष्यं तमभिषेचयत् ॥ ८ ॥
Then the water from the vessels beginning with Nivṛtti Kumbha and ending with the middle shall be poured over the disciple repeating the names of Śiva.
english translation
tato nivRttikuMbhAdighaTAnuddhRtya vai kramAt ॥ madhyamAntAcchivenaiva ziSyaM tamabhiSecayat ॥ 8 ॥
hk transliteration by Sanscriptशिवहस्तं समर्प्याथ शिशोः शिरसि देशिकः ॥ शिवभावसमापन्नः शिवाचार्यं तमादिशेत् ॥ ९ ॥
Then the preceptor shall place his hand, repeating the Śiva mantra on the head of the disciple. The preceptor equipped with the piety towards Śiva shall call him Śivācārya.
english translation
zivahastaM samarpyAtha zizoH zirasi dezikaH ॥ zivabhAvasamApannaH zivAcAryaM tamAdizet ॥ 9 ॥
hk transliteration by Sanscriptअथालंकृत्य तं देवमाराध्य शिवमण्डले ॥ शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं ततः ॥ १० ॥
He shall be adorned. Then the preceptor shall propitiate him in Śivamaṇḍala. After performing hundred and eight Āhutis he shall offer the Pūrṇāhuti.
english translation
athAlaMkRtya taM devamArAdhya zivamaNDale ॥ zatamaSTottaraM hutvA dadyAtpUrNAhutiM tataH ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:66.8%
ततः संपूज्य देवेशमनुज्ञाप्य च पूर्ववत् ॥ अभिषेकाय तं शिष्यमासनं त्वधिरोहयेत् ॥ ६ ॥
Then the lord shall be worshipped and his permission obtained ritualistically. He shall make the disciple sit on the seat for the pouring of water.
english translation
tataH saMpUjya devezamanujJApya ca pUrvavat ॥ abhiSekAya taM ziSyamAsanaM tvadhirohayet ॥ 6 ॥
hk transliteration by Sanscriptसकलीकृत्य तं पश्चात्कलापञ्चकरूपिणम् ॥ न्यस्तमंत्रतनुं बद्ध्वा शिवं शिष्यं समर्पयेत् ॥ ७ ॥
The disciple imagined as the five-fold offering of fruits shall be united with the Kalās and conceived as Śiva inasmuch as the mantra has been installed on his body; he shall be worshipped then.
english translation
sakalIkRtya taM pazcAtkalApaJcakarUpiNam ॥ nyastamaMtratanuM baddhvA zivaM ziSyaM samarpayet ॥ 7 ॥
hk transliteration by Sanscriptततो निवृत्तिकुंभादिघटानुद्धृत्य वै क्रमात् ॥ मध्यमान्ताच्छिवेनैव शिष्यं तमभिषेचयत् ॥ ८ ॥
Then the water from the vessels beginning with Nivṛtti Kumbha and ending with the middle shall be poured over the disciple repeating the names of Śiva.
english translation
tato nivRttikuMbhAdighaTAnuddhRtya vai kramAt ॥ madhyamAntAcchivenaiva ziSyaM tamabhiSecayat ॥ 8 ॥
hk transliteration by Sanscriptशिवहस्तं समर्प्याथ शिशोः शिरसि देशिकः ॥ शिवभावसमापन्नः शिवाचार्यं तमादिशेत् ॥ ९ ॥
Then the preceptor shall place his hand, repeating the Śiva mantra on the head of the disciple. The preceptor equipped with the piety towards Śiva shall call him Śivācārya.
english translation
zivahastaM samarpyAtha zizoH zirasi dezikaH ॥ zivabhAvasamApannaH zivAcAryaM tamAdizet ॥ 9 ॥
hk transliteration by Sanscriptअथालंकृत्य तं देवमाराध्य शिवमण्डले ॥ शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं ततः ॥ १० ॥
He shall be adorned. Then the preceptor shall propitiate him in Śivamaṇḍala. After performing hundred and eight Āhutis he shall offer the Pūrṇāhuti.
english translation
athAlaMkRtya taM devamArAdhya zivamaNDale ॥ zatamaSTottaraM hutvA dadyAtpUrNAhutiM tataH ॥ 10 ॥
hk transliteration by Sanscript