Shiva Purana
Progress:63.1%
ततस्समासान्मन्त्रार्थं वाच्यवाचकयोगतः ॥ समदिश्येश्वरं रूपं योगमासनमादिशेत् ॥ ६६ ॥
After briefly explaining to him the syllabic meaning of the mantra, the preceptor shall advise him about the form of the lord and instruct him in different postures.
english translation
tatassamAsAnmantrArthaM vAcyavAcakayogataH ॥ samadizyezvaraM rUpaM yogamAsanamAdizet ॥ 66 ॥
hk transliteration by Sanscriptअथ गुर्वाज्ञया शिष्यः शिवाग्निगुरुसन्निधौ ॥ भक्त्यैवमभिसंधाय दीक्षावाक्यमुदीरयेत् ॥ ६७ ॥
Then at the behest of the preceptor, in the presence of Śaivite fire and the preceptor, the disciple shall think with devotion and repeat the statement of initiation.
english translation
atha gurvAjJayA ziSyaH zivAgnigurusannidhau ॥ bhaktyaivamabhisaMdhAya dIkSAvAkyamudIrayet ॥ 67 ॥
hk transliteration by Sanscriptवरं प्राणपरित्यागश्छेदनं शिरसो ऽपि वा ॥ न त्वनभ्यर्च्य भुंजीय भगवन्तं त्रिलोचनम् ॥ ६८ ॥
‘Better to abandon life, better to cut off the head than to take food without worshipping the three-eyed lord.’
english translation
varaM prANaparityAgazchedanaM ziraso 'pi vA ॥ na tvanabhyarcya bhuMjIya bhagavantaM trilocanam ॥ 68 ॥
hk transliteration by Sanscriptस एव दद्यान्नियतो यावन्मोहविपर्ययः ॥ तावदाराधयेद्देवं तन्निष्ठस्तत्परायणः ॥ ६९ ॥
The lord alone will invariably give till the delusion is removed. The disciple shall propitiate the lord with concentrated devotion till delusion is quelled.
english translation
sa eva dadyAnniyato yAvanmohaviparyayaH ॥ tAvadArAdhayeddevaM tanniSThastatparAyaNaH ॥ 69 ॥
hk transliteration by Sanscriptततः स समयो नाम भविष्यति शिवाश्रमे ॥ लब्धाधिकारो गुर्वाज्ञापालकस्तद्वशो भवेत् ॥ ७० ॥
Thereafter the disciple will be known as Samaya in the preceptor’s hermitage. He shall carry out the behests of the preceptor and remain subservient to him.
english translation
tataH sa samayo nAma bhaviSyati zivAzrame ॥ labdhAdhikAro gurvAjJApAlakastadvazo bhavet ॥ 70 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:63.1%
ततस्समासान्मन्त्रार्थं वाच्यवाचकयोगतः ॥ समदिश्येश्वरं रूपं योगमासनमादिशेत् ॥ ६६ ॥
After briefly explaining to him the syllabic meaning of the mantra, the preceptor shall advise him about the form of the lord and instruct him in different postures.
english translation
tatassamAsAnmantrArthaM vAcyavAcakayogataH ॥ samadizyezvaraM rUpaM yogamAsanamAdizet ॥ 66 ॥
hk transliteration by Sanscriptअथ गुर्वाज्ञया शिष्यः शिवाग्निगुरुसन्निधौ ॥ भक्त्यैवमभिसंधाय दीक्षावाक्यमुदीरयेत् ॥ ६७ ॥
Then at the behest of the preceptor, in the presence of Śaivite fire and the preceptor, the disciple shall think with devotion and repeat the statement of initiation.
english translation
atha gurvAjJayA ziSyaH zivAgnigurusannidhau ॥ bhaktyaivamabhisaMdhAya dIkSAvAkyamudIrayet ॥ 67 ॥
hk transliteration by Sanscriptवरं प्राणपरित्यागश्छेदनं शिरसो ऽपि वा ॥ न त्वनभ्यर्च्य भुंजीय भगवन्तं त्रिलोचनम् ॥ ६८ ॥
‘Better to abandon life, better to cut off the head than to take food without worshipping the three-eyed lord.’
english translation
varaM prANaparityAgazchedanaM ziraso 'pi vA ॥ na tvanabhyarcya bhuMjIya bhagavantaM trilocanam ॥ 68 ॥
hk transliteration by Sanscriptस एव दद्यान्नियतो यावन्मोहविपर्ययः ॥ तावदाराधयेद्देवं तन्निष्ठस्तत्परायणः ॥ ६९ ॥
The lord alone will invariably give till the delusion is removed. The disciple shall propitiate the lord with concentrated devotion till delusion is quelled.
english translation
sa eva dadyAnniyato yAvanmohaviparyayaH ॥ tAvadArAdhayeddevaM tanniSThastatparAyaNaH ॥ 69 ॥
hk transliteration by Sanscriptततः स समयो नाम भविष्यति शिवाश्रमे ॥ लब्धाधिकारो गुर्वाज्ञापालकस्तद्वशो भवेत् ॥ ७० ॥
Thereafter the disciple will be known as Samaya in the preceptor’s hermitage. He shall carry out the behests of the preceptor and remain subservient to him.
english translation
tataH sa samayo nAma bhaviSyati zivAzrame ॥ labdhAdhikAro gurvAjJApAlakastadvazo bhavet ॥ 70 ॥
hk transliteration by Sanscript