Shiva Purana
Progress:63.0%
ततः शिवासनं ध्यात्वा शिष्यमूर्ध्नि देशिकः ॥ तत्रावाह्य यथान्यायमर्चयेन्मनसा शिवम् ॥ ६१ ॥
Then the priest should meditate on the seat of Lord Śiva and place it on the head of his disciple There one should call upon Lord Śiva in accordance with prescribed rituals and worship him with his mind.
english translation
tataH zivAsanaM dhyAtvA ziSyamUrdhni dezikaH ॥ tatrAvAhya yathAnyAyamarcayenmanasA zivam ॥ 61 ॥
hk transliteration by Sanscriptप्रार्थयेत्प्रांजलिर्देवं नित्यमत्र स्थितो भव ॥ इति विज्ञाप्य तं शंभोस्तेजसा भासुरं स्मरेत् ॥ ६२ ॥
With palms joined in reverence he shall pray to the lord. ‘Stay here permanently’. After submitting this he shall remember him shining with refulgent splendour.
english translation
prArthayetprAMjalirdevaM nityamatra sthito bhava ॥ iti vijJApya taM zaMbhostejasA bhAsuraM smaret ॥ 62 ॥
hk transliteration by Sanscriptसंपूज्याथ शिवं शैवीमाज्ञां प्राप्य शिवात्मिकाम् ॥ कर्णे शिष्यस्य शनकैश्शिवमन्त्रमुदीरयेत् ॥ ६३ ॥
After worshipping Śiva and securing his behest in the form of Śiva he shall slowly mutter Śiva’s Mantra into the ear of the disciple.
english translation
saMpUjyAtha zivaM zaivImAjJAM prApya zivAtmikAm ॥ karNe ziSyasya zanakaizzivamantramudIrayet ॥ 63 ॥
hk transliteration by Sanscriptस तु बद्धांजलिः श्रुत्वा मन्त्रं तद्गतमानसः ॥ शनैस्तं व्याहरेच्छिष्यशिवाचार्यस्य शासनात् ॥ ६४ ॥
At the behest of the preceptor he shall repeat the mantra with palms joined in reverence and mind concentrating on it.
english translation
sa tu baddhAMjaliH zrutvA mantraM tadgatamAnasaH ॥ zanaistaM vyAharecchiSyazivAcAryasya zAsanAt ॥ 64 ॥
hk transliteration by Sanscriptततः शाक्तं च संदिश्य मन्त्रं मन्त्रविचक्षणः ॥ उच्चारयित्वा च सुखं तस्मै मंगलमादिशेत् ॥ ६५ ॥
Then after instructing him in the Śakti mantra, the expert preceptor shall make him repeat it easily and bless him with auspiciousness.
english translation
tataH zAktaM ca saMdizya mantraM mantravicakSaNaH ॥ uccArayitvA ca sukhaM tasmai maMgalamAdizet ॥ 65 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:63.0%
ततः शिवासनं ध्यात्वा शिष्यमूर्ध्नि देशिकः ॥ तत्रावाह्य यथान्यायमर्चयेन्मनसा शिवम् ॥ ६१ ॥
Then the priest should meditate on the seat of Lord Śiva and place it on the head of his disciple There one should call upon Lord Śiva in accordance with prescribed rituals and worship him with his mind.
english translation
tataH zivAsanaM dhyAtvA ziSyamUrdhni dezikaH ॥ tatrAvAhya yathAnyAyamarcayenmanasA zivam ॥ 61 ॥
hk transliteration by Sanscriptप्रार्थयेत्प्रांजलिर्देवं नित्यमत्र स्थितो भव ॥ इति विज्ञाप्य तं शंभोस्तेजसा भासुरं स्मरेत् ॥ ६२ ॥
With palms joined in reverence he shall pray to the lord. ‘Stay here permanently’. After submitting this he shall remember him shining with refulgent splendour.
english translation
prArthayetprAMjalirdevaM nityamatra sthito bhava ॥ iti vijJApya taM zaMbhostejasA bhAsuraM smaret ॥ 62 ॥
hk transliteration by Sanscriptसंपूज्याथ शिवं शैवीमाज्ञां प्राप्य शिवात्मिकाम् ॥ कर्णे शिष्यस्य शनकैश्शिवमन्त्रमुदीरयेत् ॥ ६३ ॥
After worshipping Śiva and securing his behest in the form of Śiva he shall slowly mutter Śiva’s Mantra into the ear of the disciple.
english translation
saMpUjyAtha zivaM zaivImAjJAM prApya zivAtmikAm ॥ karNe ziSyasya zanakaizzivamantramudIrayet ॥ 63 ॥
hk transliteration by Sanscriptस तु बद्धांजलिः श्रुत्वा मन्त्रं तद्गतमानसः ॥ शनैस्तं व्याहरेच्छिष्यशिवाचार्यस्य शासनात् ॥ ६४ ॥
At the behest of the preceptor he shall repeat the mantra with palms joined in reverence and mind concentrating on it.
english translation
sa tu baddhAMjaliH zrutvA mantraM tadgatamAnasaH ॥ zanaistaM vyAharecchiSyazivAcAryasya zAsanAt ॥ 64 ॥
hk transliteration by Sanscriptततः शाक्तं च संदिश्य मन्त्रं मन्त्रविचक्षणः ॥ उच्चारयित्वा च सुखं तस्मै मंगलमादिशेत् ॥ ६५ ॥
Then after instructing him in the Śakti mantra, the expert preceptor shall make him repeat it easily and bless him with auspiciousness.
english translation
tataH zAktaM ca saMdizya mantraM mantravicakSaNaH ॥ uccArayitvA ca sukhaM tasmai maMgalamAdizet ॥ 65 ॥
hk transliteration by Sanscript