Shiva Purana
Progress:61.5%
उपमन्युरुवाच ॥ पुण्ये ऽहनि शुचौ देशे बहुदोषविवर्जिते ॥ देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम् ॥ १ ॥
Upamanyu said:— On an auspicious day, in a pure spot devoid of major defects, the preceptor shall at the outset perform the consecration ‘Samaya’.
english translation
upamanyuruvAca ॥ puNye 'hani zucau deze bahudoSavivarjite ॥ dezikaH prathamaM kuryAtsaMskAraM samayAhvayam ॥ 1 ॥
hk transliteration by Sanscriptपरीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥ शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत् ॥ २ ॥
After testing the ground duly by way of smell, colour, taste etc., he shall cause a platform to be constructed along the path mentioned in the science of architecture.
english translation
parIkSya bhUmiM vidhivadgaMdhavarNarasAdibhiH ॥ zilpizAstroktamArgeNa maNDapaM tatra kalpayet ॥ 2 ॥
hk transliteration by Sanscriptकृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत् ॥ अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात् ॥ ३ ॥
After making an altar, one should arrange pots in the middle of the altar. Then in the eight directions, and then in the north-east, one after the other.
english translation
kRtvA vediM ca tanmadhye kuNDAni parikalpayet ॥ aSTadikSu tathA dikSu tatraizAnyAM punaH kramAt ॥ 3 ॥
hk transliteration by Sanscriptप्रधानकुंडं कुर्वीत यद्वा पश्चिमभागतः ॥ प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत् ॥ ४ ॥
One should make a principal well or one on the west side. Then one should make one of the principal things and arrange the beauty.
english translation
pradhAnakuMDaM kurvIta yadvA pazcimabhAgataH ॥ pradhAnamekamevAtha kRtvA zobhAM prakalpayet ॥ 4 ॥
hk transliteration by Sanscriptवितानध्वजमालाभिर्विविधाभिरनेकशः ॥ वेदिमध्ये ततः कुर्यान्मंडलं शुभलक्षणम् ॥ ५ ॥
It shall be decorated with garlands, festoons, banners and canopy. In the middle of the altar a mystic diagram shall be drawn. It shall have auspicious characteristics.
english translation
vitAnadhvajamAlAbhirvividhAbhiranekazaH ॥ vedimadhye tataH kuryAnmaMDalaM zubhalakSaNam ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:61.5%
उपमन्युरुवाच ॥ पुण्ये ऽहनि शुचौ देशे बहुदोषविवर्जिते ॥ देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम् ॥ १ ॥
Upamanyu said:— On an auspicious day, in a pure spot devoid of major defects, the preceptor shall at the outset perform the consecration ‘Samaya’.
english translation
upamanyuruvAca ॥ puNye 'hani zucau deze bahudoSavivarjite ॥ dezikaH prathamaM kuryAtsaMskAraM samayAhvayam ॥ 1 ॥
hk transliteration by Sanscriptपरीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥ शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत् ॥ २ ॥
After testing the ground duly by way of smell, colour, taste etc., he shall cause a platform to be constructed along the path mentioned in the science of architecture.
english translation
parIkSya bhUmiM vidhivadgaMdhavarNarasAdibhiH ॥ zilpizAstroktamArgeNa maNDapaM tatra kalpayet ॥ 2 ॥
hk transliteration by Sanscriptकृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत् ॥ अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात् ॥ ३ ॥
After making an altar, one should arrange pots in the middle of the altar. Then in the eight directions, and then in the north-east, one after the other.
english translation
kRtvA vediM ca tanmadhye kuNDAni parikalpayet ॥ aSTadikSu tathA dikSu tatraizAnyAM punaH kramAt ॥ 3 ॥
hk transliteration by Sanscriptप्रधानकुंडं कुर्वीत यद्वा पश्चिमभागतः ॥ प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत् ॥ ४ ॥
One should make a principal well or one on the west side. Then one should make one of the principal things and arrange the beauty.
english translation
pradhAnakuMDaM kurvIta yadvA pazcimabhAgataH ॥ pradhAnamekamevAtha kRtvA zobhAM prakalpayet ॥ 4 ॥
hk transliteration by Sanscriptवितानध्वजमालाभिर्विविधाभिरनेकशः ॥ वेदिमध्ये ततः कुर्यान्मंडलं शुभलक्षणम् ॥ ५ ॥
It shall be decorated with garlands, festoons, banners and canopy. In the middle of the altar a mystic diagram shall be drawn. It shall have auspicious characteristics.
english translation
vitAnadhvajamAlAbhirvividhAbhiranekazaH ॥ vedimadhye tataH kuryAnmaMDalaM zubhalakSaNam ॥ 5 ॥
hk transliteration by Sanscript