Shiva Purana
Progress:63.2%
अतः परं न्यस्तकरो भस्मादाय स्वहस्ततः ॥ दद्याच्छिष्याय मूलेन रुद्राक्षं चाभिमंत्रितम् ॥ ७१ ॥
Then after performing the rite of Karanyāsa the preceptor shall take the Bhasma with his own hand and hand it over to the disciple along with the Mūlamantra and the Rudrākṣa over which the mantra has been repeated.
english translation
ataH paraM nyastakaro bhasmAdAya svahastataH ॥ dadyAcchiSyAya mUlena rudrAkSaM cAbhimaMtritam ॥ 71 ॥
hk transliteration by Sanscriptप्रतिमा वापि देवस्य गूढदेहमथापि वा ॥ पूजाहोमजपध्यानसाधनानि च संभवे ॥ ७२ ॥
If it is possible he shall give him the phallic or the embodied idol of the lord, the requisites of worship, sacrifice, Japa and meditation.
english translation
pratimA vApi devasya gUDhadehamathApi vA ॥ pUjAhomajapadhyAnasAdhanAni ca saMbhave ॥ 72 ॥
hk transliteration by Sanscriptसोपि शिष्यः शिवाचार्याल्लब्धानि बहुमानतः ॥ आददीताज्ञया तस्य देशिकस्य न चान्यथा ॥ ७३ ॥
The disciple (śiṣya) shall take these things from the Śaiva preceptor with great respect only at the behest of his family preceptor. Not otherwise.
english translation
sopi ziSyaH zivAcAryAllabdhAni bahumAnataH ॥ AdadItAjJayA tasya dezikasya na cAnyathA ॥ 73 ॥
hk transliteration by Sanscriptआचार्यादाप्तमखिलं शिरस्याधाय भक्तितः ॥ रक्षयेत्पूजयेच्छंभुं मठे वा गृह एववा ॥ ७४ ॥
He shall keep on his head everything obtained from the preceptor, with great devotion and preserve it carefully. He shall worship Śiva in the hermitage or in his own house.
english translation
AcAryAdAptamakhilaM zirasyAdhAya bhaktitaH ॥ rakSayetpUjayecchaMbhuM maThe vA gRha evavA ॥ 74 ॥
hk transliteration by Sanscriptअतः परं शिवाचारमादिशेदस्य देशिकः ॥ भक्तिश्रद्धानुसारेण प्रज्ञायाश्चानुसारतः ॥ ७५ ॥
The preceptor shall impart to him the Śaivite conduct of life in proportion to his devotion and faith as well as his grasping capacity.
english translation
ataH paraM zivAcAramAdizedasya dezikaH ॥ bhaktizraddhAnusAreNa prajJAyAzcAnusArataH ॥ 75 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:63.2%
अतः परं न्यस्तकरो भस्मादाय स्वहस्ततः ॥ दद्याच्छिष्याय मूलेन रुद्राक्षं चाभिमंत्रितम् ॥ ७१ ॥
Then after performing the rite of Karanyāsa the preceptor shall take the Bhasma with his own hand and hand it over to the disciple along with the Mūlamantra and the Rudrākṣa over which the mantra has been repeated.
english translation
ataH paraM nyastakaro bhasmAdAya svahastataH ॥ dadyAcchiSyAya mUlena rudrAkSaM cAbhimaMtritam ॥ 71 ॥
hk transliteration by Sanscriptप्रतिमा वापि देवस्य गूढदेहमथापि वा ॥ पूजाहोमजपध्यानसाधनानि च संभवे ॥ ७२ ॥
If it is possible he shall give him the phallic or the embodied idol of the lord, the requisites of worship, sacrifice, Japa and meditation.
english translation
pratimA vApi devasya gUDhadehamathApi vA ॥ pUjAhomajapadhyAnasAdhanAni ca saMbhave ॥ 72 ॥
hk transliteration by Sanscriptसोपि शिष्यः शिवाचार्याल्लब्धानि बहुमानतः ॥ आददीताज्ञया तस्य देशिकस्य न चान्यथा ॥ ७३ ॥
The disciple (śiṣya) shall take these things from the Śaiva preceptor with great respect only at the behest of his family preceptor. Not otherwise.
english translation
sopi ziSyaH zivAcAryAllabdhAni bahumAnataH ॥ AdadItAjJayA tasya dezikasya na cAnyathA ॥ 73 ॥
hk transliteration by Sanscriptआचार्यादाप्तमखिलं शिरस्याधाय भक्तितः ॥ रक्षयेत्पूजयेच्छंभुं मठे वा गृह एववा ॥ ७४ ॥
He shall keep on his head everything obtained from the preceptor, with great devotion and preserve it carefully. He shall worship Śiva in the hermitage or in his own house.
english translation
AcAryAdAptamakhilaM zirasyAdhAya bhaktitaH ॥ rakSayetpUjayecchaMbhuM maThe vA gRha evavA ॥ 74 ॥
hk transliteration by Sanscriptअतः परं शिवाचारमादिशेदस्य देशिकः ॥ भक्तिश्रद्धानुसारेण प्रज्ञायाश्चानुसारतः ॥ ७५ ॥
The preceptor shall impart to him the Śaivite conduct of life in proportion to his devotion and faith as well as his grasping capacity.
english translation
ataH paraM zivAcAramAdizedasya dezikaH ॥ bhaktizraddhAnusAreNa prajJAyAzcAnusArataH ॥ 75 ॥
hk transliteration by Sanscript