Shiva Purana
Progress:55.7%
वाच्यवाचकभावो ऽयमनादिसंस्थितस्तयोः ॥ यथा ऽनादिप्रवृत्तोयं घोरसंसारसागरः ॥ ११ ॥
This state of being the expressive and the expressed is beginningless inasmuch as this terrible ocean of worldly existence functions without a beginning.
english translation
vAcyavAcakabhAvo 'yamanAdisaMsthitastayoH ॥ yathA 'nAdipravRttoyaM ghorasaMsArasAgaraH ॥ 11 ॥
hk transliteration by Sanscriptशिवो ऽपि हि तथानादिसंसारान्मोचकः स्थितः ॥ व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः ॥ १२ ॥
Similarly Lord Śiva is situated as the liberator from the beginning of material existence Just as the opposite is by nature the cure for diseases.
english translation
zivo 'pi hi tathAnAdisaMsArAnmocakaH sthitaH ॥ vyAdhInAM bheSajaM yadvatpratipakSaH svabhAvataH ॥ 12 ॥
hk transliteration by Sanscriptतद्वत्संसारदोषाणां प्रतिपक्षः शिवस्स्मृतः ॥ असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत् ॥ १३ ॥
Similarly, Lord Śiva is considered to be the counterpart of the evils of this world. O Lord of the universe this world will become dark in this untruth.
english translation
tadvatsaMsAradoSANAM pratipakSaH zivassmRtaH ॥ asatyasmin jagannAthe tamobhUtamidaM bhavet ॥ 13 ॥
hk transliteration by Sanscriptअचेतनत्वात्प्रकृतेरज्ञत्वात्पुरषस्य च ॥ प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥ १४ ॥
Because of the unconsciousness of nature and the ignorance of the soul As far as anything unconscious, such as the principal atom.
english translation
acetanatvAtprakRterajJatvAtpuraSasya ca ॥ pradhAnaparamANvAdi yAvatkiMcidacetanam ॥ 14 ॥
hk transliteration by Sanscriptन तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ धर्माधर्मोपदेशश्च बंधमोक्षौ विचारणात् ॥ १५ ॥
It is not seen by the doer himself without an intelligent cause From the consideration of the precepts of religion and irreligion bondage and liberation.
english translation
na tatkartR svayaM dRSTaM buddhimatkAraNaM vinA ॥ dharmAdharmopadezazca baMdhamokSau vicAraNAt ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:55.7%
वाच्यवाचकभावो ऽयमनादिसंस्थितस्तयोः ॥ यथा ऽनादिप्रवृत्तोयं घोरसंसारसागरः ॥ ११ ॥
This state of being the expressive and the expressed is beginningless inasmuch as this terrible ocean of worldly existence functions without a beginning.
english translation
vAcyavAcakabhAvo 'yamanAdisaMsthitastayoH ॥ yathA 'nAdipravRttoyaM ghorasaMsArasAgaraH ॥ 11 ॥
hk transliteration by Sanscriptशिवो ऽपि हि तथानादिसंसारान्मोचकः स्थितः ॥ व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः ॥ १२ ॥
Similarly Lord Śiva is situated as the liberator from the beginning of material existence Just as the opposite is by nature the cure for diseases.
english translation
zivo 'pi hi tathAnAdisaMsArAnmocakaH sthitaH ॥ vyAdhInAM bheSajaM yadvatpratipakSaH svabhAvataH ॥ 12 ॥
hk transliteration by Sanscriptतद्वत्संसारदोषाणां प्रतिपक्षः शिवस्स्मृतः ॥ असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत् ॥ १३ ॥
Similarly, Lord Śiva is considered to be the counterpart of the evils of this world. O Lord of the universe this world will become dark in this untruth.
english translation
tadvatsaMsAradoSANAM pratipakSaH zivassmRtaH ॥ asatyasmin jagannAthe tamobhUtamidaM bhavet ॥ 13 ॥
hk transliteration by Sanscriptअचेतनत्वात्प्रकृतेरज्ञत्वात्पुरषस्य च ॥ प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥ १४ ॥
Because of the unconsciousness of nature and the ignorance of the soul As far as anything unconscious, such as the principal atom.
english translation
acetanatvAtprakRterajJatvAtpuraSasya ca ॥ pradhAnaparamANvAdi yAvatkiMcidacetanam ॥ 14 ॥
hk transliteration by Sanscriptन तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ धर्माधर्मोपदेशश्च बंधमोक्षौ विचारणात् ॥ १५ ॥
It is not seen by the doer himself without an intelligent cause From the consideration of the precepts of religion and irreligion bondage and liberation.
english translation
na tatkartR svayaM dRSTaM buddhimatkAraNaM vinA ॥ dharmAdharmopadezazca baMdhamokSau vicAraNAt ॥ 15 ॥
hk transliteration by Sanscript