Shiva Purana
Progress:55.6%
मन्त्रं सुखमुकोच्चार्यमशेषार्थप्रसिद्धये ॥ प्राहोन्नमः शिवायेति सर्वज्ञस्सर्वदेहिनाम् ॥ ६ ॥
The omniscient lord Śiva mentioned the mantra, “Oṃ Namaḥ Śivāya” for the acquisition of all topics and meanings by the embodied beings since it can be easily uttered through the mouth.
english translation
mantraM sukhamukoccAryamazeSArthaprasiddhaye ॥ prAhonnamaH zivAyeti sarvajJassarvadehinAm ॥ 6 ॥
hk transliteration by Sanscriptतद्बीजं सर्वविद्यानां मंत्रमाद्यं षडक्षरम् ॥ अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ॥ ७ ॥
The first mantra consisting of six syllables is the seed of all lores. It is very subtle but serves a great purpose. It shall be known like the seed of the banyan tree.
english translation
tadbIjaM sarvavidyAnAM maMtramAdyaM SaDakSaram ॥ atisUkSmaM mahArthaM ca jJeyaM tadvaTabIjavat ॥ 7 ॥
hk transliteration by Sanscriptदेवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ॥ ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः ॥ ८ ॥
The omniscient lord, the creator of everything, the all-pervasive Śiva who is beyond the three attributes, is stationed in the single-syllabled mantra Om.
english translation
devo guNatrayAtItaH sarvajJaH sarvakRtprabhuH ॥ omityekAkSare mantre sthitaH sarvagataH zivaH ॥ 8 ॥
hk transliteration by Sanscriptइशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु ॥ मंत्रे नमश्शिवायेति संस्थितानि यथाक्रमम् ॥ मंत्रे षडक्षरे सूक्ष्मे पञ्चब्रह्मतनुः शिवः ॥ ९ ॥
The subtle forms of the Vedas, beginning with the north-east, are composed of one syllable. These are arranged in order in the mantra 'Obeisances to Lord Śiva' In the subtle six-syllabled mantra Lord Shiva is embodied in the five Brahmans.
english translation
izAnAdyAni sUkSmANi brahmANyekAkSarANi tu ॥ maMtre namazzivAyeti saMsthitAni yathAkramam ॥ maMtre SaDakSare sUkSme paJcabrahmatanuH zivaH ॥ 9 ॥
hk transliteration by Sanscriptवाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः ॥ वाच्यश्शिवोप्रमेयत्वान्मंत्रस्तद्वाचकस्स्मृतः ॥ १० ॥
He is directly situated in the nature of the expressive and the expressive. Because Shiva is immeasurable in his speech the mantra is said to be his speaker.
english translation
vAcyavAcakabhAvena sthitaH sAkSAtsvabhAvataH ॥ vAcyazzivoprameyatvAnmaMtrastadvAcakassmRtaH ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:55.6%
मन्त्रं सुखमुकोच्चार्यमशेषार्थप्रसिद्धये ॥ प्राहोन्नमः शिवायेति सर्वज्ञस्सर्वदेहिनाम् ॥ ६ ॥
The omniscient lord Śiva mentioned the mantra, “Oṃ Namaḥ Śivāya” for the acquisition of all topics and meanings by the embodied beings since it can be easily uttered through the mouth.
english translation
mantraM sukhamukoccAryamazeSArthaprasiddhaye ॥ prAhonnamaH zivAyeti sarvajJassarvadehinAm ॥ 6 ॥
hk transliteration by Sanscriptतद्बीजं सर्वविद्यानां मंत्रमाद्यं षडक्षरम् ॥ अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ॥ ७ ॥
The first mantra consisting of six syllables is the seed of all lores. It is very subtle but serves a great purpose. It shall be known like the seed of the banyan tree.
english translation
tadbIjaM sarvavidyAnAM maMtramAdyaM SaDakSaram ॥ atisUkSmaM mahArthaM ca jJeyaM tadvaTabIjavat ॥ 7 ॥
hk transliteration by Sanscriptदेवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ॥ ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः ॥ ८ ॥
The omniscient lord, the creator of everything, the all-pervasive Śiva who is beyond the three attributes, is stationed in the single-syllabled mantra Om.
english translation
devo guNatrayAtItaH sarvajJaH sarvakRtprabhuH ॥ omityekAkSare mantre sthitaH sarvagataH zivaH ॥ 8 ॥
hk transliteration by Sanscriptइशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु ॥ मंत्रे नमश्शिवायेति संस्थितानि यथाक्रमम् ॥ मंत्रे षडक्षरे सूक्ष्मे पञ्चब्रह्मतनुः शिवः ॥ ९ ॥
The subtle forms of the Vedas, beginning with the north-east, are composed of one syllable. These are arranged in order in the mantra 'Obeisances to Lord Śiva' In the subtle six-syllabled mantra Lord Shiva is embodied in the five Brahmans.
english translation
izAnAdyAni sUkSmANi brahmANyekAkSarANi tu ॥ maMtre namazzivAyeti saMsthitAni yathAkramam ॥ maMtre SaDakSare sUkSme paJcabrahmatanuH zivaH ॥ 9 ॥
hk transliteration by Sanscriptवाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः ॥ वाच्यश्शिवोप्रमेयत्वान्मंत्रस्तद्वाचकस्स्मृतः ॥ १० ॥
He is directly situated in the nature of the expressive and the expressive. Because Shiva is immeasurable in his speech the mantra is said to be his speaker.
english translation
vAcyavAcakabhAvena sthitaH sAkSAtsvabhAvataH ॥ vAcyazzivoprameyatvAnmaMtrastadvAcakassmRtaH ॥ 10 ॥
hk transliteration by Sanscript