Shiva Purana
Progress:50.7%
दृष्टो रुद्रेण देवो ऽसावसृजद्विश्वमीश्वरः ॥ वर्णाश्रमव्यवस्थां च चकार स पृथक्पृथक् ॥ ११ ॥
Brahmā viewed by Rudra created the universe. He prescribed the rules for different bastes and stages of life separately.
english translation
dRSTo rudreNa devo 'sAvasRjadvizvamIzvaraH ॥ varNAzramavyavasthAM ca cakAra sa pRthakpRthak ॥ 11 ॥
hk transliteration by Sanscriptसोमं ससर्ज यज्ञार्थे सोमाद्द्यौस्समजायत ॥ धरा च वह्निः सूर्यश्च यज्ञो विष्णुश्शचीपतिः ॥ १२ ॥
For the sake of sacrifice he created Soma. From Soma was born the heaven, earth, fire, sun, sacrifice, Viṣṇu and Indra.
english translation
somaM sasarja yajJArthe somAddyaussamajAyata ॥ dharA ca vahniH sUryazca yajJo viSNuzzacIpatiH ॥ 12 ॥
hk transliteration by Sanscriptते चान्ये च सुरा रुद्रं रुद्राध्यायेन तुष्टुवुः ॥ प्रसन्नवदनस्तस्थौ देवानामग्रतः प्रभुः ॥ १३ ॥
They and the gods eulogised Rudra with the hymns dedicated to him. The lord stood before the gods with his face beaming with delight.
english translation
te cAnye ca surA rudraM rudrAdhyAyena tuSTuvuH ॥ prasannavadanastasthau devAnAmagrataH prabhuH ॥ 13 ॥
hk transliteration by Sanscriptअपहृत्य स्वलीलार्थं तेषां ज्ञानं महेश्वरः ॥ तमपृच्छंस्ततो देवाः को भवानिति मोहिताः ॥ १४ ॥
The lord took away their knowledge, sportively. The deluded gods asked him, “Who are you Śir?”
english translation
apahRtya svalIlArthaM teSAM jJAnaM mahezvaraH ॥ tamapRcchaMstato devAH ko bhavAniti mohitAH ॥ 14 ॥
hk transliteration by Sanscriptसो ऽब्रवीद्भगवान्रुद्रो ह्यहमेकः पुरातनः ॥ आसं प्रथममेवाहं वर्तामि १ च सुरोत्तमाः ॥ १५ ॥
Then Lord Rudra replied: I am the one ancient Lord. I was the first and I am 1 and the best of the gods.
english translation
so 'bravIdbhagavAnrudro hyahamekaH purAtanaH ॥ AsaM prathamamevAhaM vartAmi 1 ca surottamAH ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:50.7%
दृष्टो रुद्रेण देवो ऽसावसृजद्विश्वमीश्वरः ॥ वर्णाश्रमव्यवस्थां च चकार स पृथक्पृथक् ॥ ११ ॥
Brahmā viewed by Rudra created the universe. He prescribed the rules for different bastes and stages of life separately.
english translation
dRSTo rudreNa devo 'sAvasRjadvizvamIzvaraH ॥ varNAzramavyavasthAM ca cakAra sa pRthakpRthak ॥ 11 ॥
hk transliteration by Sanscriptसोमं ससर्ज यज्ञार्थे सोमाद्द्यौस्समजायत ॥ धरा च वह्निः सूर्यश्च यज्ञो विष्णुश्शचीपतिः ॥ १२ ॥
For the sake of sacrifice he created Soma. From Soma was born the heaven, earth, fire, sun, sacrifice, Viṣṇu and Indra.
english translation
somaM sasarja yajJArthe somAddyaussamajAyata ॥ dharA ca vahniH sUryazca yajJo viSNuzzacIpatiH ॥ 12 ॥
hk transliteration by Sanscriptते चान्ये च सुरा रुद्रं रुद्राध्यायेन तुष्टुवुः ॥ प्रसन्नवदनस्तस्थौ देवानामग्रतः प्रभुः ॥ १३ ॥
They and the gods eulogised Rudra with the hymns dedicated to him. The lord stood before the gods with his face beaming with delight.
english translation
te cAnye ca surA rudraM rudrAdhyAyena tuSTuvuH ॥ prasannavadanastasthau devAnAmagrataH prabhuH ॥ 13 ॥
hk transliteration by Sanscriptअपहृत्य स्वलीलार्थं तेषां ज्ञानं महेश्वरः ॥ तमपृच्छंस्ततो देवाः को भवानिति मोहिताः ॥ १४ ॥
The lord took away their knowledge, sportively. The deluded gods asked him, “Who are you Śir?”
english translation
apahRtya svalIlArthaM teSAM jJAnaM mahezvaraH ॥ tamapRcchaMstato devAH ko bhavAniti mohitAH ॥ 14 ॥
hk transliteration by Sanscriptसो ऽब्रवीद्भगवान्रुद्रो ह्यहमेकः पुरातनः ॥ आसं प्रथममेवाहं वर्तामि १ च सुरोत्तमाः ॥ १५ ॥
Then Lord Rudra replied: I am the one ancient Lord. I was the first and I am 1 and the best of the gods.
english translation
so 'bravIdbhagavAnrudro hyahamekaH purAtanaH ॥ AsaM prathamamevAhaM vartAmi 1 ca surottamAH ॥ 15 ॥
hk transliteration by Sanscript