Shiva Purana
Progress:50.8%
भविष्यामि च मत्तोन्यो व्यतिरिक्तो न कश्चन ॥ अहमेव जगत्सर्वं तर्पयामि स्वतेजसा ॥ १६ ॥
I shall become another and no one else except Me I alone satisfy the entire universe with My own effulgence.
english translation
bhaviSyAmi ca mattonyo vyatirikto na kazcana ॥ ahameva jagatsarvaM tarpayAmi svatejasA ॥ 16 ॥
hk transliteration by Sanscriptमत्तो ऽधिकः समो नास्ति मां यो वेद स मुच्यते ॥इत्युक्त्वा भगवान्रुद्रस्तत्रैवांतरधत्त स ॥ अपश्यंतस्तमीशानं स्तुवंतश्चैव सामभिः ॥ १७ ॥
There is none equal to Me He who knows Me is liberated Having said this Lord Śiva disappeared from that place They did not see him and praised him with the Samas.
english translation
matto 'dhikaH samo nAsti mAM yo veda sa mucyate ॥ityuktvA bhagavAnrudrastatraivAMtaradhatta sa ॥ apazyaMtastamIzAnaM stuvaMtazcaiva sAmabhiH ॥ 17 ॥
hk transliteration by Sanscriptव्रतं पाशुपतं कृत्वा त्वथर्वशिरसि स्थितम् ॥ भस्मसंछन्नसर्वांगा बभूवुरमरास्तदा ॥ १८ ॥
After observing the vow of Pāśupata, he placed the Atharva Veda on his head. Then the immortals became all covered with ashes.
english translation
vrataM pAzupataM kRtvA tvatharvazirasi sthitam ॥ bhasmasaMchannasarvAMgA babhUvuramarAstadA ॥ 18 ॥
hk transliteration by Sanscriptअथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः ॥ १९ ॥
Then the lord of the animals, the lord of the animals, appeared to please them.
english translation
atha teSAM prasAdArthaM pazUnAM patirIzvaraH ॥ 19 ॥
hk transliteration by Sanscriptसगणश्चोमया सार्धं सान्निध्यमकरोत्प्रभुः ॥ यं विनिद्रा जितश्वासा योगिनो दग्धकिल्बिषाः ॥ २० ॥
The Lord, along with His host and Uma, made His presence felt. The yogis whose sins have been burnt away have conquered their breath without sleep.
english translation
sagaNazcomayA sArdhaM sAnnidhyamakarotprabhuH ॥ yaM vinidrA jitazvAsA yogino dagdhakilbiSAH ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:50.8%
भविष्यामि च मत्तोन्यो व्यतिरिक्तो न कश्चन ॥ अहमेव जगत्सर्वं तर्पयामि स्वतेजसा ॥ १६ ॥
I shall become another and no one else except Me I alone satisfy the entire universe with My own effulgence.
english translation
bhaviSyAmi ca mattonyo vyatirikto na kazcana ॥ ahameva jagatsarvaM tarpayAmi svatejasA ॥ 16 ॥
hk transliteration by Sanscriptमत्तो ऽधिकः समो नास्ति मां यो वेद स मुच्यते ॥इत्युक्त्वा भगवान्रुद्रस्तत्रैवांतरधत्त स ॥ अपश्यंतस्तमीशानं स्तुवंतश्चैव सामभिः ॥ १७ ॥
There is none equal to Me He who knows Me is liberated Having said this Lord Śiva disappeared from that place They did not see him and praised him with the Samas.
english translation
matto 'dhikaH samo nAsti mAM yo veda sa mucyate ॥ityuktvA bhagavAnrudrastatraivAMtaradhatta sa ॥ apazyaMtastamIzAnaM stuvaMtazcaiva sAmabhiH ॥ 17 ॥
hk transliteration by Sanscriptव्रतं पाशुपतं कृत्वा त्वथर्वशिरसि स्थितम् ॥ भस्मसंछन्नसर्वांगा बभूवुरमरास्तदा ॥ १८ ॥
After observing the vow of Pāśupata, he placed the Atharva Veda on his head. Then the immortals became all covered with ashes.
english translation
vrataM pAzupataM kRtvA tvatharvazirasi sthitam ॥ bhasmasaMchannasarvAMgA babhUvuramarAstadA ॥ 18 ॥
hk transliteration by Sanscriptअथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः ॥ १९ ॥
Then the lord of the animals, the lord of the animals, appeared to please them.
english translation
atha teSAM prasAdArthaM pazUnAM patirIzvaraH ॥ 19 ॥
hk transliteration by Sanscriptसगणश्चोमया सार्धं सान्निध्यमकरोत्प्रभुः ॥ यं विनिद्रा जितश्वासा योगिनो दग्धकिल्बिषाः ॥ २० ॥
The Lord, along with His host and Uma, made His presence felt. The yogis whose sins have been burnt away have conquered their breath without sleep.
english translation
sagaNazcomayA sArdhaM sAnnidhyamakarotprabhuH ॥ yaM vinidrA jitazvAsA yogino dagdhakilbiSAH ॥ 20 ॥
hk transliteration by Sanscript