Shiva Purana
Progress:45.1%
श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च ॥ ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः ॥ ११ ॥
Scholars understand that the Mūrti Īśāna is the presiding deity of the ear speech, sound and the all-pervasive ether.
english translation
zrotrasya vAcaH zabdasya vibhorvyomnastathaiva ca ॥ IzvarImIzvarasyemAmIzAkhyAM hi vidurbudhAH ॥ 11 ॥
hk transliteration by Sanscriptत्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् ॥ पुरुषाख्यं विदुस्सर्वे पुराणार्थविशारदाः ॥ १२ ॥
Experts of the Purāṇas understand that the Mūrti Tatpuruṣa is the presiding deity of the skin, hand, touch and Vayu.
english translation
tvakpANisparzavAyUnAmIzvarIM mUrtimaizvarIm ॥ puruSAkhyaM vidussarve purANArthavizAradAH ॥ 12 ॥
hk transliteration by Sanscriptचक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च ॥ अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः ॥ १३ ॥
The wise understand that the Mūrti Aghora is the presiding deity of the eye, leg, colour and fire.
english translation
cakSuSazcaraNasyApi rUpasyAgnestathaiva ca ॥ aghorAkhyAmadhiSThAtrIM mUrtimAhurmanISiNaH ॥ 13 ॥
hk transliteration by Sanscriptरसनायाश्च पायोश्च रसस्यापां तथैव च ॥ ईश्वरीं वामदेवाख्यां मूर्तिं तन्निरतां विदुः ॥ १४ ॥
The devotees understand that the Mūrti Vāmadeva is the presiding deity of the tongue, anus, taste and the waters.
english translation
rasanAyAzca pAyozca rasasyApAM tathaiva ca ॥ IzvarIM vAmadevAkhyAM mUrtiM tanniratAM viduH ॥ 14 ॥
hk transliteration by Sanscriptघ्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ॥ सद्यो जाताह्वयां मूर्तिमीश्वरीं संप्रचक्षते ॥ १५ ॥
They say that the Mūrti Sadyojāta is the presiding deity of the nose, sexual organ, smell and the earth.
english translation
ghrANasya caivopasthasya gaMdhasya ca bhuvastathA ॥ sadyo jAtAhvayAM mUrtimIzvarIM saMpracakSate ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:45.1%
श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च ॥ ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः ॥ ११ ॥
Scholars understand that the Mūrti Īśāna is the presiding deity of the ear speech, sound and the all-pervasive ether.
english translation
zrotrasya vAcaH zabdasya vibhorvyomnastathaiva ca ॥ IzvarImIzvarasyemAmIzAkhyAM hi vidurbudhAH ॥ 11 ॥
hk transliteration by Sanscriptत्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् ॥ पुरुषाख्यं विदुस्सर्वे पुराणार्थविशारदाः ॥ १२ ॥
Experts of the Purāṇas understand that the Mūrti Tatpuruṣa is the presiding deity of the skin, hand, touch and Vayu.
english translation
tvakpANisparzavAyUnAmIzvarIM mUrtimaizvarIm ॥ puruSAkhyaM vidussarve purANArthavizAradAH ॥ 12 ॥
hk transliteration by Sanscriptचक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च ॥ अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः ॥ १३ ॥
The wise understand that the Mūrti Aghora is the presiding deity of the eye, leg, colour and fire.
english translation
cakSuSazcaraNasyApi rUpasyAgnestathaiva ca ॥ aghorAkhyAmadhiSThAtrIM mUrtimAhurmanISiNaH ॥ 13 ॥
hk transliteration by Sanscriptरसनायाश्च पायोश्च रसस्यापां तथैव च ॥ ईश्वरीं वामदेवाख्यां मूर्तिं तन्निरतां विदुः ॥ १४ ॥
The devotees understand that the Mūrti Vāmadeva is the presiding deity of the tongue, anus, taste and the waters.
english translation
rasanAyAzca pAyozca rasasyApAM tathaiva ca ॥ IzvarIM vAmadevAkhyAM mUrtiM tanniratAM viduH ॥ 14 ॥
hk transliteration by Sanscriptघ्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ॥ सद्यो जाताह्वयां मूर्तिमीश्वरीं संप्रचक्षते ॥ १५ ॥
They say that the Mūrti Sadyojāta is the presiding deity of the nose, sexual organ, smell and the earth.
english translation
ghrANasya caivopasthasya gaMdhasya ca bhuvastathA ॥ sadyo jAtAhvayAM mUrtimIzvarIM saMpracakSate ॥ 15 ॥
hk transliteration by Sanscript