Shiva Purana

Progress:45.1%

श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च ॥ ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः ॥ ११ ॥

Scholars understand that the Mūrti Īśāna is the presiding deity of the ear speech, sound and the all-pervasive ether.

english translation

zrotrasya vAcaH zabdasya vibhorvyomnastathaiva ca ॥ IzvarImIzvarasyemAmIzAkhyAM hi vidurbudhAH ॥ 11 ॥

hk transliteration by Sanscript

त्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् ॥ पुरुषाख्यं विदुस्सर्वे पुराणार्थविशारदाः ॥ १२ ॥

Experts of the Purāṇas understand that the Mūrti Tatpuruṣa is the presiding deity of the skin, hand, touch and Vayu.

english translation

tvakpANisparzavAyUnAmIzvarIM mUrtimaizvarIm ॥ puruSAkhyaM vidussarve purANArthavizAradAH ॥ 12 ॥

hk transliteration by Sanscript

चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च ॥ अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः ॥ १३ ॥

The wise understand that the Mūrti Aghora is the presiding deity of the eye, leg, colour and fire.

english translation

cakSuSazcaraNasyApi rUpasyAgnestathaiva ca ॥ aghorAkhyAmadhiSThAtrIM mUrtimAhurmanISiNaH ॥ 13 ॥

hk transliteration by Sanscript

रसनायाश्च पायोश्च रसस्यापां तथैव च ॥ ईश्वरीं वामदेवाख्यां मूर्तिं तन्निरतां विदुः ॥ १४ ॥

The devotees understand that the Mūrti Vāmadeva is the presiding deity of the tongue, anus, taste and the waters.

english translation

rasanAyAzca pAyozca rasasyApAM tathaiva ca ॥ IzvarIM vAmadevAkhyAM mUrtiM tanniratAM viduH ॥ 14 ॥

hk transliteration by Sanscript

घ्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ॥ सद्यो जाताह्वयां मूर्तिमीश्वरीं संप्रचक्षते ॥ १५ ॥

They say that the Mūrti Sadyojāta is the presiding deity of the nose, sexual organ, smell and the earth.

english translation

ghrANasya caivopasthasya gaMdhasya ca bhuvastathA ॥ sadyo jAtAhvayAM mUrtimIzvarIM saMpracakSate ॥ 15 ॥

hk transliteration by Sanscript