Shiva Purana
Progress:45.0%
ईशानाख्या तु या तस्य मूर्तिराद्या गरीयसी ॥ भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति ॥ ६ ॥
His greatest first Mūrti, Īśāna, presides over the individual soul the enjoyer of Prakṛti.
english translation
IzAnAkhyA tu yA tasya mUrtirAdyA garIyasI ॥ bhoktAraM prakRteH sAkSAtkSetrajJamadhitiSThati ॥ 6 ॥
hk transliteration by Sanscriptस्थाणोस्तत्पुरुषाख्या या मूर्तिर्मूर्तिमतः प्रभोः ॥ गुणाश्रयात्मकं भोग्यमव्यक्तमधितिष्ठति ॥ ७ ॥
The Mūrti of Śiva the lord having embodied forms, named Tatpuruṣā, presides over the unmanifest which is worthy of being enjoyed and which is in the form of the support of the Guṇas.
english translation
sthANostatpuruSAkhyA yA mUrtirmUrtimataH prabhoH ॥ guNAzrayAtmakaM bhogyamavyaktamadhitiSThati ॥ 7 ॥
hk transliteration by Sanscriptधर्माद्यष्टांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः ॥ अधितिष्ठत्यघोराख्या मूर्तिरत्यंतपूजिता ॥ ८ ॥
The highly venerable Mūrti Aghora, of the trident-bearing lord, presides over the principle of cosmic intellect consisting of eight parts of Dharma etc.
english translation
dharmAdyaSTAMgasaMyuktaM buddhitattvaM pinAkinaH ॥ adhitiSThatyaghorAkhyA mUrtiratyaMtapUjitA ॥ 8 ॥
hk transliteration by Sanscriptवामदेवाह्वयां मूर्तिं महादेवस्य वेधसः ॥ अहंकृतेरधिष्ठात्रीमाहुरागमवेदिनः ॥ ९ ॥
Persons who know the Āgamas call the Mūrti Vāmadeva as the presiding deity of Ego.
english translation
vAmadevAhvayAM mUrtiM mahAdevasya vedhasaH ॥ ahaMkRteradhiSThAtrImAhurAgamavedinaH ॥ 9 ॥
hk transliteration by Sanscriptसद्यो जाताह्वयां मूर्तिं शम्भोरमितवर्चसः ॥ मानसः समधिष्ठात्रीं मतिमंतः प्रचक्षते ॥ १० ॥
The intelligent men say that the Mūrti Sadyojāta of Śiva of unmeasured splendour is the presiding deity of the mind.
english translation
sadyo jAtAhvayAM mUrtiM zambhoramitavarcasaH ॥ mAnasaH samadhiSThAtrIM matimaMtaH pracakSate ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:45.0%
ईशानाख्या तु या तस्य मूर्तिराद्या गरीयसी ॥ भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति ॥ ६ ॥
His greatest first Mūrti, Īśāna, presides over the individual soul the enjoyer of Prakṛti.
english translation
IzAnAkhyA tu yA tasya mUrtirAdyA garIyasI ॥ bhoktAraM prakRteH sAkSAtkSetrajJamadhitiSThati ॥ 6 ॥
hk transliteration by Sanscriptस्थाणोस्तत्पुरुषाख्या या मूर्तिर्मूर्तिमतः प्रभोः ॥ गुणाश्रयात्मकं भोग्यमव्यक्तमधितिष्ठति ॥ ७ ॥
The Mūrti of Śiva the lord having embodied forms, named Tatpuruṣā, presides over the unmanifest which is worthy of being enjoyed and which is in the form of the support of the Guṇas.
english translation
sthANostatpuruSAkhyA yA mUrtirmUrtimataH prabhoH ॥ guNAzrayAtmakaM bhogyamavyaktamadhitiSThati ॥ 7 ॥
hk transliteration by Sanscriptधर्माद्यष्टांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः ॥ अधितिष्ठत्यघोराख्या मूर्तिरत्यंतपूजिता ॥ ८ ॥
The highly venerable Mūrti Aghora, of the trident-bearing lord, presides over the principle of cosmic intellect consisting of eight parts of Dharma etc.
english translation
dharmAdyaSTAMgasaMyuktaM buddhitattvaM pinAkinaH ॥ adhitiSThatyaghorAkhyA mUrtiratyaMtapUjitA ॥ 8 ॥
hk transliteration by Sanscriptवामदेवाह्वयां मूर्तिं महादेवस्य वेधसः ॥ अहंकृतेरधिष्ठात्रीमाहुरागमवेदिनः ॥ ९ ॥
Persons who know the Āgamas call the Mūrti Vāmadeva as the presiding deity of Ego.
english translation
vAmadevAhvayAM mUrtiM mahAdevasya vedhasaH ॥ ahaMkRteradhiSThAtrImAhurAgamavedinaH ॥ 9 ॥
hk transliteration by Sanscriptसद्यो जाताह्वयां मूर्तिं शम्भोरमितवर्चसः ॥ मानसः समधिष्ठात्रीं मतिमंतः प्रचक्षते ॥ १० ॥
The intelligent men say that the Mūrti Sadyojāta of Śiva of unmeasured splendour is the presiding deity of the mind.
english translation
sadyo jAtAhvayAM mUrtiM zambhoramitavarcasaH ॥ mAnasaH samadhiSThAtrIM matimaMtaH pracakSate ॥ 10 ॥
hk transliteration by Sanscript