Shiva Purana

Progress:44.9%

उपमन्युरुवाच ॥ शृणु कृष्ण महेशस्य शिवस्य परमात्मनः ॥ मूर्त्यात्मभिस्ततं कृत्स्नं जगदेतच्चराचरम् ॥ १ ॥

Upamanyu said:— O Kṛṣṇa, listen; this universe of the mobile and immobile beings is pervaded by the Mūrtyātmans of lord Śiva, the great Ātman.

english translation

upamanyuruvAca ॥ zRNu kRSNa mahezasya zivasya paramAtmanaH ॥ mUrtyAtmabhistataM kRtsnaM jagadetaccarAcaram ॥ 1 ॥

hk transliteration by Sanscript

स शिवस्सर्वमेवेदं स्वकीयाभिश्च मूर्तिभिः ॥ अधितिष्ठत्यमेयात्मा ह्येतत्सर्वमनुस्मृतम् ॥ २ ॥

Śiva presides over all these by means of his own Mūrtis. His Ātman is incomprehensible. This is said by the sages.

english translation

sa zivassarvamevedaM svakIyAbhizca mUrtibhiH ॥ adhitiSThatyameyAtmA hyetatsarvamanusmRtam ॥ 2 ॥

hk transliteration by Sanscript

ब्रह्मा विष्णुस्तथा रुद्रो महेशानस्सदाशिवः ॥ मूर्तयस्तस्य विज्ञेया याभिर्विश्वमिदं ततम् ॥ ३ ॥

These shall be known as his Mūrtis whereby this universe is pervaded viz:—Brahmā, Viṣṇu, Rudra, Maheśāna and Sadāśiva.

english translation

brahmA viSNustathA rudro mahezAnassadAzivaH ॥ mUrtayastasya vijJeyA yAbhirvizvamidaM tatam ॥ 3 ॥

hk transliteration by Sanscript

अथान्याश्चापि तनवः पञ्च ब्रह्मसमाह्वयाः ॥ तनूभिस्ताभिराव्याप्तमिह किंचिन्न विद्यते ॥ ४ ॥

There are other bodies as well, called Pañcabrahmans. There is nothing which is not pervaded by those bodies.

english translation

athAnyAzcApi tanavaH paJca brahmasamAhvayAH ॥ tanUbhistAbhirAvyAptamiha kiMcinna vidyate ॥ 4 ॥

hk transliteration by Sanscript

ईशानः पुरुषो ऽघोरो वामः सद्यस्तथैव च ॥ ब्रह्माण्येतानि देवस्य मूर्तयः पञ्च विश्रुताः ॥ ५ ॥

The famous Pañcabrahmans, the bodies of the lord are Īśāna, Puruṣa, Aghora, Vāmadeva and Sadyojāta.

english translation

IzAnaH puruSo 'ghoro vAmaH sadyastathaiva ca ॥ brahmANyetAni devasya mUrtayaH paJca vizrutAH ॥ 5 ॥

hk transliteration by Sanscript