Shiva Purana
Progress:44.8%
तदंतरे हैमवती देवी दिव्यविभूषणा ॥ आविरासीन्नभोरंगे शोभमाना शुचिस्मिता ॥ ५६ ॥
In the meantime the goddess Haimavatī bedecked in divine ornaments, appeared in the sky smiling and shining brilliantly.
english translation
tadaMtare haimavatI devI divyavibhUSaNA ॥ AvirAsInnabhoraMge zobhamAnA zucismitA ॥ 56 ॥
hk transliteration by Sanscriptतां दृष्ट्वा विस्मयाविष्टा देवाः शक्रपुरोगमाः ॥ प्रणम्य यक्षं पप्रच्छुः को ऽसौ यक्षो विलक्षणः ॥ ५७ ॥
On seeing her the wonderstruck gods, Indra and others bowed to her humbly and asked, “Who is this uncommon Yakṣa?”
english translation
tAM dRSTvA vismayAviSTA devAH zakrapurogamAH ॥ praNamya yakSaM papracchuH ko 'sau yakSo vilakSaNaH ॥ 57 ॥
hk transliteration by Sanscriptसा ऽब्रवीत्सस्मितं देवी स युष्माकमगोचरः ॥ तेनेदं भ्रम्यते चक्रं संसाराख्यं चराचरम् ॥ ५८ ॥
The goddess smiled and said—“He is invisible to you. He is the lord by whom this wheel of the world including the mobile and immobile beings, revolves.
english translation
sA 'bravItsasmitaM devI sa yuSmAkamagocaraH ॥ tenedaM bhramyate cakraM saMsArAkhyaM carAcaram ॥ 58 ॥
hk transliteration by Sanscriptतेनादौ क्रियते विश्वं तेन संह्रियते पुनः ॥ न तन्नियन्ता कश्चित्स्यात्तेन सर्वं नियम्यते ॥ ५९ ॥
In the beginning the universe is created by him, and it is annihilated again by him. There is none to control him. Everything is controlled by him”.
english translation
tenAdau kriyate vizvaM tena saMhriyate punaH ॥ na tanniyantA kazcitsyAttena sarvaM niyamyate ॥ 59 ॥
hk transliteration by Sanscriptइत्युक्त्वा सा महादेवी तत्रैवांतरधत्त वै ॥ देवाश्च विस्मिताः सर्वे तां प्रणम्य दिवं ययुः ॥ ६० ॥
After saying this the great goddess vanished there itself. The surprised gods bowed to her and went to heaven.
english translation
ityuktvA sA mahAdevI tatraivAMtaradhatta vai ॥ devAzca vismitAH sarve tAM praNamya divaM yayuH ॥ 60 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:44.8%
तदंतरे हैमवती देवी दिव्यविभूषणा ॥ आविरासीन्नभोरंगे शोभमाना शुचिस्मिता ॥ ५६ ॥
In the meantime the goddess Haimavatī bedecked in divine ornaments, appeared in the sky smiling and shining brilliantly.
english translation
tadaMtare haimavatI devI divyavibhUSaNA ॥ AvirAsInnabhoraMge zobhamAnA zucismitA ॥ 56 ॥
hk transliteration by Sanscriptतां दृष्ट्वा विस्मयाविष्टा देवाः शक्रपुरोगमाः ॥ प्रणम्य यक्षं पप्रच्छुः को ऽसौ यक्षो विलक्षणः ॥ ५७ ॥
On seeing her the wonderstruck gods, Indra and others bowed to her humbly and asked, “Who is this uncommon Yakṣa?”
english translation
tAM dRSTvA vismayAviSTA devAH zakrapurogamAH ॥ praNamya yakSaM papracchuH ko 'sau yakSo vilakSaNaH ॥ 57 ॥
hk transliteration by Sanscriptसा ऽब्रवीत्सस्मितं देवी स युष्माकमगोचरः ॥ तेनेदं भ्रम्यते चक्रं संसाराख्यं चराचरम् ॥ ५८ ॥
The goddess smiled and said—“He is invisible to you. He is the lord by whom this wheel of the world including the mobile and immobile beings, revolves.
english translation
sA 'bravItsasmitaM devI sa yuSmAkamagocaraH ॥ tenedaM bhramyate cakraM saMsArAkhyaM carAcaram ॥ 58 ॥
hk transliteration by Sanscriptतेनादौ क्रियते विश्वं तेन संह्रियते पुनः ॥ न तन्नियन्ता कश्चित्स्यात्तेन सर्वं नियम्यते ॥ ५९ ॥
In the beginning the universe is created by him, and it is annihilated again by him. There is none to control him. Everything is controlled by him”.
english translation
tenAdau kriyate vizvaM tena saMhriyate punaH ॥ na tanniyantA kazcitsyAttena sarvaM niyamyate ॥ 59 ॥
hk transliteration by Sanscriptइत्युक्त्वा सा महादेवी तत्रैवांतरधत्त वै ॥ देवाश्च विस्मिताः सर्वे तां प्रणम्य दिवं ययुः ॥ ६० ॥
After saying this the great goddess vanished there itself. The surprised gods bowed to her and went to heaven.
english translation
ityuktvA sA mahAdevI tatraivAMtaradhatta vai ॥ devAzca vismitAH sarve tAM praNamya divaM yayuH ॥ 60 ॥
hk transliteration by Sanscript