Shiva Purana
Progress:19.2%
स्तनयोरंतरे कृत्वा तदा देवीमसेवतः ॥ अन्या कांचनचार्वंगी दीप्तं जग्राह दर्पणम् ॥ २६ ॥
Then he placed the space between his breasts and worshiped the goddess. Another golden beauty grabbed the glowing mirror.
english translation
stanayoraMtare kRtvA tadA devImasevataH ॥ anyA kAMcanacArvaMgI dIptaM jagrAha darpaNam ॥ 26 ॥
hk transliteration by Sanscriptअपरा तालवृन्तं च परा तांबूलपेटिकाम् ॥ काचित्क्रीडाशुकं चारु करे ऽकुरुत भामिनी ॥ २७ ॥
Another woman carried a palm tree and another a box of betel nut. A beautiful woman carried a playful pig in her beautiful hand.
english translation
aparA tAlavRntaM ca parA tAMbUlapeTikAm ॥ kAcitkrIDAzukaM cAru kare 'kuruta bhAminI ॥ 27 ॥
hk transliteration by Sanscriptकाचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च ॥ काचिदाभरणाधारं बभार कमलेक्षणा ॥ २८ ॥
A certain lady held charming fragrant flowers. Another lotus-eyed lady held the repository of ornaments.
english translation
kAcittu sumanojJAni puSpANi surabhINi ca ॥ kAcidAbharaNAdhAraM babhAra kamalekSaNA ॥ 28 ॥
hk transliteration by Sanscriptकाचिच्च पुनरालेपं सुप्रसूतं शुभांजनम् ॥ अन्याश्च सदृशास्तास्ता यथास्वमुचितक्रियाः ॥ २९ ॥
Another woman again applied ointment to the well-produced and auspicious ointment. Others like them performed their duties according to their own proper duties.
english translation
kAcicca punarAlepaM suprasUtaM zubhAMjanam ॥ anyAzca sadRzAstAstA yathAsvamucitakriyAH ॥ 29 ॥
hk transliteration by Sanscriptआवृत्त्या तां महादेवीमसेवंत समंततः ॥ अतीव शुशुभे तासामंतरे परमेश्वरी ॥ ३० ॥
They repeatedly worshiped that great goddess from all sides. The goddess shone very brightly in the midst of them.
english translation
AvRttyA tAM mahAdevImasevaMta samaMtataH ॥ atIva zuzubhe tAsAmaMtare paramezvarI ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:19.2%
स्तनयोरंतरे कृत्वा तदा देवीमसेवतः ॥ अन्या कांचनचार्वंगी दीप्तं जग्राह दर्पणम् ॥ २६ ॥
Then he placed the space between his breasts and worshiped the goddess. Another golden beauty grabbed the glowing mirror.
english translation
stanayoraMtare kRtvA tadA devImasevataH ॥ anyA kAMcanacArvaMgI dIptaM jagrAha darpaNam ॥ 26 ॥
hk transliteration by Sanscriptअपरा तालवृन्तं च परा तांबूलपेटिकाम् ॥ काचित्क्रीडाशुकं चारु करे ऽकुरुत भामिनी ॥ २७ ॥
Another woman carried a palm tree and another a box of betel nut. A beautiful woman carried a playful pig in her beautiful hand.
english translation
aparA tAlavRntaM ca parA tAMbUlapeTikAm ॥ kAcitkrIDAzukaM cAru kare 'kuruta bhAminI ॥ 27 ॥
hk transliteration by Sanscriptकाचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च ॥ काचिदाभरणाधारं बभार कमलेक्षणा ॥ २८ ॥
A certain lady held charming fragrant flowers. Another lotus-eyed lady held the repository of ornaments.
english translation
kAcittu sumanojJAni puSpANi surabhINi ca ॥ kAcidAbharaNAdhAraM babhAra kamalekSaNA ॥ 28 ॥
hk transliteration by Sanscriptकाचिच्च पुनरालेपं सुप्रसूतं शुभांजनम् ॥ अन्याश्च सदृशास्तास्ता यथास्वमुचितक्रियाः ॥ २९ ॥
Another woman again applied ointment to the well-produced and auspicious ointment. Others like them performed their duties according to their own proper duties.
english translation
kAcicca punarAlepaM suprasUtaM zubhAMjanam ॥ anyAzca sadRzAstAstA yathAsvamucitakriyAH ॥ 29 ॥
hk transliteration by Sanscriptआवृत्त्या तां महादेवीमसेवंत समंततः ॥ अतीव शुशुभे तासामंतरे परमेश्वरी ॥ ३० ॥
They repeatedly worshiped that great goddess from all sides. The goddess shone very brightly in the midst of them.
english translation
AvRttyA tAM mahAdevImasevaMta samaMtataH ॥ atIva zuzubhe tAsAmaMtare paramezvarI ॥ 30 ॥
hk transliteration by Sanscript