Shiva Purana
Progress:19.3%
तारापरिषदो मध्ये चंद्रलेखेव शारदी ॥ ततः शंखसमुत्थस्य नादस्य समनंतरम् ॥ ३१ ॥
The autumn moon is in the middle of the constellation of stars. Then followed by the sound of the conchshell.
english translation
tArApariSado madhye caMdralekheva zAradI ॥ tataH zaMkhasamutthasya nAdasya samanaMtaram ॥ 31 ॥
hk transliteration by Sanscriptप्रास्थानिको महानादः पटहः समताड्यत ॥ ततो मधुरवाद्यानि सह तालोद्यतैस्स्वनैः ॥ ३२ ॥
The loud noise of the Prasthānika beat the pataha Then sweet musical instruments accompanied by rhythmic sounds.
english translation
prAsthAniko mahAnAdaH paTahaH samatADyata ॥ tato madhuravAdyAni saha tAlodyataissvanaiH ॥ 32 ॥
hk transliteration by Sanscriptअनाहतानि सन्नेदुः काहलानां शतानि च ॥ सायुधानां गणेशानां महेशसमतेजसाम् ॥ ३३ ॥
Hundreds of cows roared without being hit. They were armed with weapons and effulgent like Lord Mahesh.
english translation
anAhatAni sanneduH kAhalAnAM zatAni ca ॥ sAyudhAnAM gaNezAnAM mahezasamatejasAm ॥ 33 ॥
hk transliteration by Sanscriptसहस्राणि शतान्यष्टौ तदानीं पुरतो ययुः ॥ तेषां मध्ये वृषारूढो गजारूढो यथा गुरुः ॥ ३४ ॥
Eight hundred thousand men then marched in front of him. Among them he rode on a bull like a preceptor on an elephant.
english translation
sahasrANi zatAnyaSTau tadAnIM purato yayuH ॥ teSAM madhye vRSArUDho gajArUDho yathA guruH ॥ 34 ॥
hk transliteration by Sanscriptजगाम गणपः श्रीमान् सोमनंदीश्वरार्चितः ॥ देवदुंदुभयो नेदुर्दिवि दिव्यसुखा घनाः ॥ ३५ ॥
The opulent Ganesha, worshiped by Lord Somanandi, departed. Clouds of divine happiness sounded in the sky like the kettledrums of the gods.
english translation
jagAma gaNapaH zrImAn somanaMdIzvarArcitaH ॥ devaduMdubhayo nedurdivi divyasukhA ghanAH ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:19.3%
तारापरिषदो मध्ये चंद्रलेखेव शारदी ॥ ततः शंखसमुत्थस्य नादस्य समनंतरम् ॥ ३१ ॥
The autumn moon is in the middle of the constellation of stars. Then followed by the sound of the conchshell.
english translation
tArApariSado madhye caMdralekheva zAradI ॥ tataH zaMkhasamutthasya nAdasya samanaMtaram ॥ 31 ॥
hk transliteration by Sanscriptप्रास्थानिको महानादः पटहः समताड्यत ॥ ततो मधुरवाद्यानि सह तालोद्यतैस्स्वनैः ॥ ३२ ॥
The loud noise of the Prasthānika beat the pataha Then sweet musical instruments accompanied by rhythmic sounds.
english translation
prAsthAniko mahAnAdaH paTahaH samatADyata ॥ tato madhuravAdyAni saha tAlodyataissvanaiH ॥ 32 ॥
hk transliteration by Sanscriptअनाहतानि सन्नेदुः काहलानां शतानि च ॥ सायुधानां गणेशानां महेशसमतेजसाम् ॥ ३३ ॥
Hundreds of cows roared without being hit. They were armed with weapons and effulgent like Lord Mahesh.
english translation
anAhatAni sanneduH kAhalAnAM zatAni ca ॥ sAyudhAnAM gaNezAnAM mahezasamatejasAm ॥ 33 ॥
hk transliteration by Sanscriptसहस्राणि शतान्यष्टौ तदानीं पुरतो ययुः ॥ तेषां मध्ये वृषारूढो गजारूढो यथा गुरुः ॥ ३४ ॥
Eight hundred thousand men then marched in front of him. Among them he rode on a bull like a preceptor on an elephant.
english translation
sahasrANi zatAnyaSTau tadAnIM purato yayuH ॥ teSAM madhye vRSArUDho gajArUDho yathA guruH ॥ 34 ॥
hk transliteration by Sanscriptजगाम गणपः श्रीमान् सोमनंदीश्वरार्चितः ॥ देवदुंदुभयो नेदुर्दिवि दिव्यसुखा घनाः ॥ ३५ ॥
The opulent Ganesha, worshiped by Lord Somanandi, departed. Clouds of divine happiness sounded in the sky like the kettledrums of the gods.
english translation
jagAma gaNapaH zrImAn somanaMdIzvarArcitaH ॥ devaduMdubhayo nedurdivi divyasukhA ghanAH ॥ 35 ॥
hk transliteration by Sanscript