Shiva Purana
Progress:18.0%
काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः ॥ सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा ॥ ४१ ॥
They are engaged in the three modes of material nature, namely lustful, occasional and daily activities. All of them should be understood to be ascetics and observers of vows.
english translation
kAmyanaimittikAjasrakarmasu triSu saMsthitAH ॥ sarve tapasvino jJeyAH sarve vratabhRtastathA ॥ 41 ॥
hk transliteration by Sanscriptसर्वे रुद्रात्मकश्चैव सर्वे रुद्रपरायणाः ॥ तस्मादग्निमुखे यत्तद्धुतं स्यादेव केनचित् ॥ ४२ ॥
All of them are Rudra-atmakas and all of them are devoted to Rudra. Therefore, whatever is offered in the mouth of the fire must be done by someone.
english translation
sarve rudrAtmakazcaiva sarve rudraparAyaNAH ॥ tasmAdagnimukhe yattaddhutaM syAdeva kenacit ॥ 42 ॥
hk transliteration by Sanscriptतत्सर्वं रुद्रमुद्दिश्य दत्तं स्यान्नात्र संशयः ॥ इत्येवं निश्चयोग्नीनामनुक्रांतो यथातथम् ॥ ४३ ॥
All that is undoubtedly given to Lord Śiva. Thus he followed the fires of determination as they were.
english translation
tatsarvaM rudramuddizya dattaM syAnnAtra saMzayaH ॥ ityevaM nizcayognInAmanukrAMto yathAtatham ॥ 43 ॥
hk transliteration by Sanscriptनातिविस्तरतो विप्राः पितॄन्वक्ष्याम्यतः परम् ॥ यस्मात्षडृतवस्तेषां स्थानं स्थानाभिमानिनाम् ॥ ४४ ॥
O brāhmaṇas, I shall not describe the forefathers in great detail beyond this. Because of this, the six seasons are the places of those who are proud of their positions.
english translation
nAtivistarato viprAH pitRRnvakSyAmyataH param ॥ yasmAtSaDRtavasteSAM sthAnaM sthAnAbhimAninAm ॥ 44 ॥
hk transliteration by Sanscriptऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः ॥ युष्मादृतुषु सर्वे हि जायंते स्थास्नुजंगमा ॥ ४५ ॥
The Vedic scriptures say that the seasons are the source of the forefathers. All living beings, moving and nonmoving, are born from you in the seasons.
english translation
RtavaH pitarastasmAdityeSA vaidikI zrutiH ॥ yuSmAdRtuSu sarve hi jAyaMte sthAsnujaMgamA ॥ 45 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:18.0%
काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः ॥ सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा ॥ ४१ ॥
They are engaged in the three modes of material nature, namely lustful, occasional and daily activities. All of them should be understood to be ascetics and observers of vows.
english translation
kAmyanaimittikAjasrakarmasu triSu saMsthitAH ॥ sarve tapasvino jJeyAH sarve vratabhRtastathA ॥ 41 ॥
hk transliteration by Sanscriptसर्वे रुद्रात्मकश्चैव सर्वे रुद्रपरायणाः ॥ तस्मादग्निमुखे यत्तद्धुतं स्यादेव केनचित् ॥ ४२ ॥
All of them are Rudra-atmakas and all of them are devoted to Rudra. Therefore, whatever is offered in the mouth of the fire must be done by someone.
english translation
sarve rudrAtmakazcaiva sarve rudraparAyaNAH ॥ tasmAdagnimukhe yattaddhutaM syAdeva kenacit ॥ 42 ॥
hk transliteration by Sanscriptतत्सर्वं रुद्रमुद्दिश्य दत्तं स्यान्नात्र संशयः ॥ इत्येवं निश्चयोग्नीनामनुक्रांतो यथातथम् ॥ ४३ ॥
All that is undoubtedly given to Lord Śiva. Thus he followed the fires of determination as they were.
english translation
tatsarvaM rudramuddizya dattaM syAnnAtra saMzayaH ॥ ityevaM nizcayognInAmanukrAMto yathAtatham ॥ 43 ॥
hk transliteration by Sanscriptनातिविस्तरतो विप्राः पितॄन्वक्ष्याम्यतः परम् ॥ यस्मात्षडृतवस्तेषां स्थानं स्थानाभिमानिनाम् ॥ ४४ ॥
O brāhmaṇas, I shall not describe the forefathers in great detail beyond this. Because of this, the six seasons are the places of those who are proud of their positions.
english translation
nAtivistarato viprAH pitRRnvakSyAmyataH param ॥ yasmAtSaDRtavasteSAM sthAnaM sthAnAbhimAninAm ॥ 44 ॥
hk transliteration by Sanscriptऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः ॥ युष्मादृतुषु सर्वे हि जायंते स्थास्नुजंगमा ॥ ४५ ॥
The Vedic scriptures say that the seasons are the source of the forefathers. All living beings, moving and nonmoving, are born from you in the seasons.
english translation
RtavaH pitarastasmAdityeSA vaidikI zrutiH ॥ yuSmAdRtuSu sarve hi jAyaMte sthAsnujaMgamA ॥ 45 ॥
hk transliteration by Sanscript