Shiva Purana

Progress:17.0%

वायुरुवाच ॥ एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् ॥ मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः ॥ १ ॥

The wind said. Having thus obtained from the Supreme Lord eternal power, The creator, desiring to create the sexually active, created the universe.

english translation

vAyuruvAca ॥ evaM labdhvA parAM zaktimIzvarAdeva zAzvatIm ॥ maithunaprabhavAM sRSTiM kartRkAmaH prajApatiH ॥ 1 ॥

hk transliteration by Sanscript

स्वयमप्यद्भुतो नारी चार्धेन पुरुषो ऽभवत् ॥ यार्धेन नारी सा तस्माच्छतरूपा व्यजायत ॥ २ ॥

He himself was a wonderful woman, and half a man. From Yardha, the woman gave birth to 100 forms.

english translation

svayamapyadbhuto nArI cArdhena puruSo 'bhavat ॥ yArdhena nArI sA tasmAcchatarUpA vyajAyata ॥ 2 ॥

hk transliteration by Sanscript

विराजमसृजद्ब्रह्मा सो ऽर्धन पुरुषो ऽभवत् ॥ स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते ॥ ३ ॥

The man-half created Virāja, called Svāyambhuva Manu, the first creation.

english translation

virAjamasRjadbrahmA so 'rdhana puruSo 'bhavat ॥ sa vai svAyaMbhuvaH pUrvaM puruSo manurucyate ॥ 3 ॥

hk transliteration by Sanscript

सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् ॥ भर्तारं दीप्तयशसं मनुमेवान्वपद्यत ॥ ४ ॥

Performing a difficult penance the gentle Śatarūpā got the Manu of bright fame as her husband.

english translation

sA devI zatarUpA tu tapaH kRtvA suduzcaram ॥ bhartAraM dIptayazasaM manumevAnvapadyata ॥ 4 ॥

hk transliteration by Sanscript

तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत ॥ प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ ॥ ५ ॥

Śatarūpā bore him two sons, Priyavrata and Uttānapāda.

english translation

tasmAttu zatarUpA sA putradvayamasUyata ॥ priyavratottAnapAdau putrau putravatAM varau ॥ 5 ॥

hk transliteration by Sanscript