Shiva Purana
Progress:10.9%
तदिदं ब्रह्मणो योनिरेतदंडं घनं महत् ॥ ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥ ४१ ॥
Thus this egg, large and thick, is the source of origin of Brahmā. It is called Brahmā’s sphere; Brahmā is the lord of this.
english translation
tadidaM brahmaNo yoniretadaMDaM ghanaM mahat ॥ brahmaNaH kSetramuddiSTaM brahmA kSetrajJa ucyate ॥ 41 ॥
hk transliteration by Sanscriptइतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः ॥ सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थिताः ॥ ४२ ॥
There are thousands and crores of such eggs stationed at the sides, above and below since Pradhāna is present everywhere.
english translation
itIdRzAnAmaNDAnAM koTyo jJeyAH sahasrazaH ॥ sarvagatvAtpradhAnasya tiryagUrdhvamadhaH sthitAH ॥ 42 ॥
hk transliteration by Sanscriptतत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥ सृष्टा प्रधानेन तथा लब्ध्वा शंभोस्तु सन्निधिम् ॥ ४३ ।
In the different places there are four-faced Brahmas, Viṣṇus and Rudras created by Pradhāna with the presence of Śiva.
english translation
tatra tatra caturvaktrA brahmANo harayo bhavAH ॥ sRSTA pradhAnena tathA labdhvA zaMbhostu sannidhim ॥ 43 ।
hk transliteration by Sanscriptमहेश्वरः परोव्यक्तादंडमव्यक्तसंभवम् ॥ अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे ॥ ४४ ॥
The lord is beyond the manifest. The egg is born of the unmanifest. From that egg is born lord Brahmā and the worlds are created by him.
english translation
mahezvaraH parovyaktAdaMDamavyaktasaMbhavam ॥ aNDAjjajJe vibhurbrahmA lokAstena kRtAstvime ॥ 44 ॥
hk transliteration by Sanscriptअबुद्धिपूर्वः कथितो मयैष प्रधानसर्गः प्रथमः प्रवृतः ॥ आत्यंतिकश्च प्रलयोन्तकाले लीलाकृतः केवलमीश्वरस्य ॥ ४५ ॥
The primary creation of Pradhāna is without the intervention of the cosmic intellect. The ultimate dissolution is effected sportively by the lord alone at the end.
english translation
abuddhipUrvaH kathito mayaiSa pradhAnasargaH prathamaH pravRtaH ॥ AtyaMtikazca pralayontakAle lIlAkRtaH kevalamIzvarasya ॥ 45 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:10.9%
तदिदं ब्रह्मणो योनिरेतदंडं घनं महत् ॥ ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥ ४१ ॥
Thus this egg, large and thick, is the source of origin of Brahmā. It is called Brahmā’s sphere; Brahmā is the lord of this.
english translation
tadidaM brahmaNo yoniretadaMDaM ghanaM mahat ॥ brahmaNaH kSetramuddiSTaM brahmA kSetrajJa ucyate ॥ 41 ॥
hk transliteration by Sanscriptइतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः ॥ सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थिताः ॥ ४२ ॥
There are thousands and crores of such eggs stationed at the sides, above and below since Pradhāna is present everywhere.
english translation
itIdRzAnAmaNDAnAM koTyo jJeyAH sahasrazaH ॥ sarvagatvAtpradhAnasya tiryagUrdhvamadhaH sthitAH ॥ 42 ॥
hk transliteration by Sanscriptतत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥ सृष्टा प्रधानेन तथा लब्ध्वा शंभोस्तु सन्निधिम् ॥ ४३ ।
In the different places there are four-faced Brahmas, Viṣṇus and Rudras created by Pradhāna with the presence of Śiva.
english translation
tatra tatra caturvaktrA brahmANo harayo bhavAH ॥ sRSTA pradhAnena tathA labdhvA zaMbhostu sannidhim ॥ 43 ।
hk transliteration by Sanscriptमहेश्वरः परोव्यक्तादंडमव्यक्तसंभवम् ॥ अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे ॥ ४४ ॥
The lord is beyond the manifest. The egg is born of the unmanifest. From that egg is born lord Brahmā and the worlds are created by him.
english translation
mahezvaraH parovyaktAdaMDamavyaktasaMbhavam ॥ aNDAjjajJe vibhurbrahmA lokAstena kRtAstvime ॥ 44 ॥
hk transliteration by Sanscriptअबुद्धिपूर्वः कथितो मयैष प्रधानसर्गः प्रथमः प्रवृतः ॥ आत्यंतिकश्च प्रलयोन्तकाले लीलाकृतः केवलमीश्वरस्य ॥ ४५ ॥
The primary creation of Pradhāna is without the intervention of the cosmic intellect. The ultimate dissolution is effected sportively by the lord alone at the end.
english translation
abuddhipUrvaH kathito mayaiSa pradhAnasargaH prathamaH pravRtaH ॥ AtyaMtikazca pralayontakAle lIlAkRtaH kevalamIzvarasya ॥ 45 ॥
hk transliteration by Sanscript