Shiva Purana

Progress:10.9%

तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥ सृष्टा प्रधानेन तथा लब्ध्वा शंभोस्तु सन्निधिम् ॥ ४३ ।

In the different places there are four-faced Brahmas, Viṣṇus and Rudras created by Pradhāna with the presence of Śiva.

english translation

tatra tatra caturvaktrA brahmANo harayo bhavAH ॥ sRSTA pradhAnena tathA labdhvA zaMbhostu sannidhim ॥ 43 ।

hk transliteration by Sanscript