Shiva Purana
Progress:11.0%
यत्तत्स्मृतं कारणमप्रमेयं ब्रह्मा प्रधानं प्रकृतेः प्रसूतिः ॥ अनादिमध्यान्तमनन्तवीर्यं शुक्लं सुरक्तं पुरुषेण युक्तम् ॥ ४६ ॥
What is called as the unmanifest cause is Pradhāna. Brahmā is the progeny of Prakṛti. The Pradhāna has neither beginning nor middle nor end. Its prowess is infinite. It is white and deep red. It is associated with Puruṣa.
english translation
yattatsmRtaM kAraNamaprameyaM brahmA pradhAnaM prakRteH prasUtiH ॥ anAdimadhyAntamanantavIryaM zuklaM suraktaM puruSeNa yuktam ॥ 46 ॥
hk transliteration by Sanscriptउत्पादकत्वाद्रजसोतिरेकाल्लोकस्य संतानविवृद्धिहेतून् ॥ अष्टौ विकारानपि चादिकाले सृष्ट्वा समश्नाति तथांतकाले ॥ ४७ ॥
When the Rajas predominates it becomes generative. It creates the eight secondary tattvas in the beginning, which cause flourishing of the worlds. In the end it devours them.
english translation
utpAdakatvAdrajasotirekAllokasya saMtAnavivRddhihetUn ॥ aSTau vikArAnapi cAdikAle sRSTvA samaznAti tathAMtakAle ॥ 47 ॥
hk transliteration by Sanscriptप्रकृत्यवस्थापितकारणानां या च स्थितिर्या च पुनः प्रवृत्तिः ॥ तत्सर्वमप्राकृतवैभवस्य संकल्पमात्रेण महेश्वरस्य ॥ ४८ ॥
The stability and the subsequent operation of the causes projected by Prakṛti take place by the thought of supreme lord whose prowess is not effected by Prakṛti.
english translation
prakRtyavasthApitakAraNAnAM yA ca sthitiryA ca punaH pravRttiH ॥ tatsarvamaprAkRtavaibhavasya saMkalpamAtreNa mahezvarasya ॥ 48 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:11.0%
यत्तत्स्मृतं कारणमप्रमेयं ब्रह्मा प्रधानं प्रकृतेः प्रसूतिः ॥ अनादिमध्यान्तमनन्तवीर्यं शुक्लं सुरक्तं पुरुषेण युक्तम् ॥ ४६ ॥
What is called as the unmanifest cause is Pradhāna. Brahmā is the progeny of Prakṛti. The Pradhāna has neither beginning nor middle nor end. Its prowess is infinite. It is white and deep red. It is associated with Puruṣa.
english translation
yattatsmRtaM kAraNamaprameyaM brahmA pradhAnaM prakRteH prasUtiH ॥ anAdimadhyAntamanantavIryaM zuklaM suraktaM puruSeNa yuktam ॥ 46 ॥
hk transliteration by Sanscriptउत्पादकत्वाद्रजसोतिरेकाल्लोकस्य संतानविवृद्धिहेतून् ॥ अष्टौ विकारानपि चादिकाले सृष्ट्वा समश्नाति तथांतकाले ॥ ४७ ॥
When the Rajas predominates it becomes generative. It creates the eight secondary tattvas in the beginning, which cause flourishing of the worlds. In the end it devours them.
english translation
utpAdakatvAdrajasotirekAllokasya saMtAnavivRddhihetUn ॥ aSTau vikArAnapi cAdikAle sRSTvA samaznAti tathAMtakAle ॥ 47 ॥
hk transliteration by Sanscriptप्रकृत्यवस्थापितकारणानां या च स्थितिर्या च पुनः प्रवृत्तिः ॥ तत्सर्वमप्राकृतवैभवस्य संकल्पमात्रेण महेश्वरस्य ॥ ४८ ॥
The stability and the subsequent operation of the causes projected by Prakṛti take place by the thought of supreme lord whose prowess is not effected by Prakṛti.
english translation
prakRtyavasthApitakAraNAnAM yA ca sthitiryA ca punaH pravRttiH ॥ tatsarvamaprAkRtavaibhavasya saMkalpamAtreNa mahezvarasya ॥ 48 ॥
hk transliteration by Sanscript