Shiva Purana
Progress:20.2%
भैरव उवाच ॥ त्वद्वाक्पीयूषपानेन तृप्तोऽस्मि बहुमानद ॥ स्वभावोऽयं हि साधूनां यत्त्वं वदसि मापते ॥ ४६ ॥
Bkairava said:— O lord of Lakṣmī, O bestower of honour, I am satisfied by drinking the nectar of your words. Whatever you say is natural to good-natured persons.
english translation
bhairava uvAca ॥ tvadvAkpIyUSapAnena tRpto'smi bahumAnada ॥ svabhAvo'yaM hi sAdhUnAM yattvaM vadasi mApate ॥ 46 ॥
hk transliteration by Sanscriptवरं वृणीष्व गोविंद वरदोऽस्मि तवानघ ॥ अग्रणीर्मम भक्तानां त्वं हरे निर्विकारवान् ॥ ४७ ॥
O Viṣṇu, choose your boon, O sinless one, I am the granter of boons. O Viṣṇu, you are free from aberrations and are the foremost among my devotees.
english translation
varaM vRNISva goviMda varado'smi tavAnagha ॥ agraNIrmama bhaktAnAM tvaM hare nirvikAravAn ॥ 47 ॥
hk transliteration by Sanscriptनो माद्यन्ति तथा भैक्ष्यैर्भिक्षवोऽप्यतिसंस्कृतैः॥ यथा मानसुधापानैर्ननु भिक्षाटनज्वराः ॥ ४८ ॥
Mendicants suffering from the fever of begging alms do not turn mad with the good articles of alms so much as by the drinking in of the nectar of honour.
english translation
no mAdyanti tathA bhaikSyairbhikSavo'pyatisaMskRtaiH॥ yathA mAnasudhApAnairnanu bhikSATanajvarAH ॥ 48 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ इत्याकर्ण्य वचः शंभो भैरवस्य परात्मनः ॥ सुप्रसन्नतरो भूत्वा समवोचन्महेश्वरम् ॥ ४९ ॥
Nandīśvara said:— On hearing the words of high-souled Bhairava, Viṣṇu became delighted and spoke to him.
english translation
nandIzvara uvAca ॥ ityAkarNya vacaH zaMbho bhairavasya parAtmanaH ॥ suprasannataro bhUtvA samavocanmahezvaram ॥ 49 ॥
hk transliteration by Sanscriptविष्णुरुवाच ॥ एष एव वरः श्लाघ्यो यदहं देक्ताधिपम् ॥ पश्यामि त्वान्देवदेव मनोवाणी पथातिगम् ॥ ५० ॥
Viṣṇu said:— O lord of gods, this itself is a great favour that I see you who being the lord of the gods are inconceivable by mind and speech.
english translation
viSNuruvAca ॥ eSa eva varaH zlAghyo yadahaM dektAdhipam ॥ pazyAmi tvAndevadeva manovANI pathAtigam ॥ 50 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:20.2%
भैरव उवाच ॥ त्वद्वाक्पीयूषपानेन तृप्तोऽस्मि बहुमानद ॥ स्वभावोऽयं हि साधूनां यत्त्वं वदसि मापते ॥ ४६ ॥
Bkairava said:— O lord of Lakṣmī, O bestower of honour, I am satisfied by drinking the nectar of your words. Whatever you say is natural to good-natured persons.
english translation
bhairava uvAca ॥ tvadvAkpIyUSapAnena tRpto'smi bahumAnada ॥ svabhAvo'yaM hi sAdhUnAM yattvaM vadasi mApate ॥ 46 ॥
hk transliteration by Sanscriptवरं वृणीष्व गोविंद वरदोऽस्मि तवानघ ॥ अग्रणीर्मम भक्तानां त्वं हरे निर्विकारवान् ॥ ४७ ॥
O Viṣṇu, choose your boon, O sinless one, I am the granter of boons. O Viṣṇu, you are free from aberrations and are the foremost among my devotees.
english translation
varaM vRNISva goviMda varado'smi tavAnagha ॥ agraNIrmama bhaktAnAM tvaM hare nirvikAravAn ॥ 47 ॥
hk transliteration by Sanscriptनो माद्यन्ति तथा भैक्ष्यैर्भिक्षवोऽप्यतिसंस्कृतैः॥ यथा मानसुधापानैर्ननु भिक्षाटनज्वराः ॥ ४८ ॥
Mendicants suffering from the fever of begging alms do not turn mad with the good articles of alms so much as by the drinking in of the nectar of honour.
english translation
no mAdyanti tathA bhaikSyairbhikSavo'pyatisaMskRtaiH॥ yathA mAnasudhApAnairnanu bhikSATanajvarAH ॥ 48 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ इत्याकर्ण्य वचः शंभो भैरवस्य परात्मनः ॥ सुप्रसन्नतरो भूत्वा समवोचन्महेश्वरम् ॥ ४९ ॥
Nandīśvara said:— On hearing the words of high-souled Bhairava, Viṣṇu became delighted and spoke to him.
english translation
nandIzvara uvAca ॥ ityAkarNya vacaH zaMbho bhairavasya parAtmanaH ॥ suprasannataro bhUtvA samavocanmahezvaram ॥ 49 ॥
hk transliteration by Sanscriptविष्णुरुवाच ॥ एष एव वरः श्लाघ्यो यदहं देक्ताधिपम् ॥ पश्यामि त्वान्देवदेव मनोवाणी पथातिगम् ॥ ५० ॥
Viṣṇu said:— O lord of gods, this itself is a great favour that I see you who being the lord of the gods are inconceivable by mind and speech.
english translation
viSNuruvAca ॥ eSa eva varaH zlAghyo yadahaM dektAdhipam ॥ pazyAmi tvAndevadeva manovANI pathAtigam ॥ 50 ॥
hk transliteration by Sanscript