1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
•
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
Progress:81.3%
18
धिग्धिक्पदन्तु देवानां परं दृष्ट्वा न शंकरम् ।। लभ्यते यत्र निर्वाणं सर्व दुःखान्तकृत्तु यत् ।। १८ ।।
Fie upon the position of the gods where emancipation is not obtained, but on seeing Śiva it is obtained and it puts an end to all miseries.
english translation
dhigdhikpadantu devAnAM paraM dRSTvA na zaMkaram || labhyate yatra nirvANaM sarva duHkhAntakRttu yat || 18 ||
Chapter 9
Verse 17
Verse 19
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english