Shiva Purana
Progress:17.4%
तत्र ये पातकिनरास्तेषां शास्ता त्वमेव हि ॥ शुभाशुभं च तत्कर्म चित्रगुप्तो लिखिष्यति ॥ ५१॥
You alone will be the chastiser of those who commit sins there. Citragupta will write down their auspicious and inauspicious activities.
english translation
tatra ye pAtakinarAsteSAM zAstA tvameva hi ॥ zubhAzubhaM ca tatkarma citragupto likhiSyati ॥ 51॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ एतान्वरान्प्रगृह्याथ तत्क्षणात्कालभैरवः ॥ वामांगुलिनखाग्रेण चकर्त च विधेश्शिरः ॥ ५२॥
Nandīśvara said:— After receiving all these boons. Kāla-Bhairava, in a trice, cut off Brahmā’s head with the tip of the nails of the fingers of his left hand.
english translation
nandIzvara uvAca ॥ etAnvarAnpragRhyAtha tatkSaNAtkAlabhairavaH ॥ vAmAMgulinakhAgreNa cakarta ca vidhezziraH ॥ 52॥
hk transliteration by Sanscriptयदंगमपराध्नोति कार्यं तस्यैव शासनम् ॥ अतो येन कृता निन्दा तच्छिन्नम्पञ्चमं शिरः ॥ ५३॥
The limb that commits offence shall be chestísed. Hence the fifth head that censured was cut off.
english translation
yadaMgamaparAdhnoti kAryaM tasyaiva zAsanam ॥ ato yena kRtA nindA tacchinnampaJcamaM ziraH ॥ 53॥
hk transliteration by Sanscriptअथ च्छिन्नं विधिशिरो दृष्ट्वा भीततरो हरिः ॥ शातरुद्रियमन्त्रैश्च भक्त्या तुष्टाव शङ्करम् ॥ ५४॥
On seeing Brahma’s (Brahmā’s?) head cut off, Viṣṇu became terribly afraid. Devotedly he repeated the Śatarudriya mantras and eulogised Śiva.
english translation
atha cchinnaM vidhiziro dRSTvA bhItataro hariH ॥ zAtarudriyamantraizca bhaktyA tuSTAva zaGkaram ॥ 54॥
hk transliteration by Sanscriptभीतो हिरण्यगर्भोऽपि जजाप शतरुद्रियम् ॥ इत्थं तौ गतगर्वौ हि संजातौ तत्क्षणान्मुने ॥ ५५॥
The frightened golden-wombed Brahma (Brahmā?) too performed the Japa of Śatarudriya. O sage, thus, in an instant, both of them were divested of their pride.
english translation
bhIto hiraNyagarbho'pi jajApa zatarudriyam ॥ itthaM tau gatagarvau hi saMjAtau tatkSaNAnmune ॥ 55॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:17.4%
तत्र ये पातकिनरास्तेषां शास्ता त्वमेव हि ॥ शुभाशुभं च तत्कर्म चित्रगुप्तो लिखिष्यति ॥ ५१॥
You alone will be the chastiser of those who commit sins there. Citragupta will write down their auspicious and inauspicious activities.
english translation
tatra ye pAtakinarAsteSAM zAstA tvameva hi ॥ zubhAzubhaM ca tatkarma citragupto likhiSyati ॥ 51॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ एतान्वरान्प्रगृह्याथ तत्क्षणात्कालभैरवः ॥ वामांगुलिनखाग्रेण चकर्त च विधेश्शिरः ॥ ५२॥
Nandīśvara said:— After receiving all these boons. Kāla-Bhairava, in a trice, cut off Brahmā’s head with the tip of the nails of the fingers of his left hand.
english translation
nandIzvara uvAca ॥ etAnvarAnpragRhyAtha tatkSaNAtkAlabhairavaH ॥ vAmAMgulinakhAgreNa cakarta ca vidhezziraH ॥ 52॥
hk transliteration by Sanscriptयदंगमपराध्नोति कार्यं तस्यैव शासनम् ॥ अतो येन कृता निन्दा तच्छिन्नम्पञ्चमं शिरः ॥ ५३॥
The limb that commits offence shall be chestísed. Hence the fifth head that censured was cut off.
english translation
yadaMgamaparAdhnoti kAryaM tasyaiva zAsanam ॥ ato yena kRtA nindA tacchinnampaJcamaM ziraH ॥ 53॥
hk transliteration by Sanscriptअथ च्छिन्नं विधिशिरो दृष्ट्वा भीततरो हरिः ॥ शातरुद्रियमन्त्रैश्च भक्त्या तुष्टाव शङ्करम् ॥ ५४॥
On seeing Brahma’s (Brahmā’s?) head cut off, Viṣṇu became terribly afraid. Devotedly he repeated the Śatarudriya mantras and eulogised Śiva.
english translation
atha cchinnaM vidhiziro dRSTvA bhItataro hariH ॥ zAtarudriyamantraizca bhaktyA tuSTAva zaGkaram ॥ 54॥
hk transliteration by Sanscriptभीतो हिरण्यगर्भोऽपि जजाप शतरुद्रियम् ॥ इत्थं तौ गतगर्वौ हि संजातौ तत्क्षणान्मुने ॥ ५५॥
The frightened golden-wombed Brahma (Brahmā?) too performed the Japa of Śatarudriya. O sage, thus, in an instant, both of them were divested of their pride.
english translation
bhIto hiraNyagarbho'pi jajApa zatarudriyam ॥ itthaM tau gatagarvau hi saMjAtau tatkSaNAnmune ॥ 55॥
hk transliteration by Sanscript