1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
•
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
Progress:70.1%
27
सामवेद उवाच ।। येनेदम्भ्रम्यते विश्वं योगिभिर्यो विचिन्त्यते ।। यद्भासा भासते विश्वं स एकस्त्र्यम्बकः परः ।। २७।।
Sāmaveda said:— That by which this universe whirls, that which is meditated upon by Yogins, the light whereby the universe Is illuminated—that Tryambaka alone is the greatest.
english translation
sAmaveda uvAca || yenedambhramyate vizvaM yogibhiryo vicintyate || yadbhAsA bhAsate vizvaM sa ekastryambakaH paraH || 27||
Chapter 8
Verse 26
Verse 28
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english