Shiva Purana
Progress:16.0%
विधिविष्णू ऊचतुः॥ वेदाः प्रमाणं सर्व्वत्र प्रतिष्ठा परमामिताः॥ यूयं वदत विश्रब्धं किमेकं तत्त्वमव्ययम्॥ २१॥
Brahmā and Viṣṇu said:— Vedas are the authorities everywhere. They have been honoured everywhere. Hence you please say unreservedly. What is the sole unchanging entity?
english translation
vidhiviSNU UcatuH॥ vedAH pramANaM sarvvatra pratiSThA paramAmitAH॥ yUyaM vadata vizrabdhaM kimekaM tattvamavyayam॥ 21॥
hk transliteration by Sanscriptनन्दीश्वर उवाच॥ इत्याकर्ण्य तयोर्वाचं पुनस्ते हि ऋगादयः॥ अवदंस्तत्त्वतः सर्व्वे संस्मरतो परं प्रभुम्॥ २२॥
Nandīśvara said:— On hearing their words, the Vedas spoke in reality after remembering the lord.
english translation
nandIzvara uvAca॥ ityAkarNya tayorvAcaM punaste hi RgAdayaH॥ avadaMstattvataH sarvve saMsmarato paraM prabhum॥ 22॥
hk transliteration by Sanscriptयदि मान्या वयन्देवौ सृष्टिस्थितिकरौ विभू॥ तदा प्रमाणं वक्ष्यामो भवत्सन्देहभेदकम् ॥ २३॥
“If we are honoured, O deities as the causes of creation and maintenance, we shall cite authorities that will dispel your doubts.
english translation
yadi mAnyA vayandevau sRSTisthitikarau vibhU॥ tadA pramANaM vakSyAmo bhavatsandehabhedakam ॥ 23॥
hk transliteration by Sanscriptनन्दीश्वर उवाच॥ श्रुत्युक्तविधिमाकर्ण्य प्रोचतुस्तौ सुरौ श्रुतीः॥ युष्मदुक्तं प्रमाणं नौ किन्तत्त्वं सम्यगुच्यताम्॥ २४॥
Nandīśvara said:— On hearing the conditions mentioned by the Vedas the two deities told the Vedas—“What is mentioned by you is acceptable to us as authority. What is that entity? Please tell us that.
english translation
nandIzvara uvAca॥ zrutyuktavidhimAkarNya procatustau surau zrutIH॥ yuSmaduktaM pramANaM nau kintattvaM samyagucyatAm॥ 24॥
hk transliteration by Sanscriptऋग्वेद उवाच॥ यदन्तस्स्थानि भूतानि यतस्सर्व्वम्प्रवर्त्तते॥ यदाहुः परमन्तत्त्वं स रुद्रस्त्वेक एव हि ॥ २५ ॥
Ṛgveda said:— That in which the Bhūtas stay, that from which everything comes out, what they call as the greatest entity—that is Rudra alone.
english translation
Rgveda uvAca॥ yadantassthAni bhUtAni yatassarvvampravarttate॥ yadAhuH paramantattvaM sa rudrastveka eva hi ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:16.0%
विधिविष्णू ऊचतुः॥ वेदाः प्रमाणं सर्व्वत्र प्रतिष्ठा परमामिताः॥ यूयं वदत विश्रब्धं किमेकं तत्त्वमव्ययम्॥ २१॥
Brahmā and Viṣṇu said:— Vedas are the authorities everywhere. They have been honoured everywhere. Hence you please say unreservedly. What is the sole unchanging entity?
english translation
vidhiviSNU UcatuH॥ vedAH pramANaM sarvvatra pratiSThA paramAmitAH॥ yUyaM vadata vizrabdhaM kimekaM tattvamavyayam॥ 21॥
hk transliteration by Sanscriptनन्दीश्वर उवाच॥ इत्याकर्ण्य तयोर्वाचं पुनस्ते हि ऋगादयः॥ अवदंस्तत्त्वतः सर्व्वे संस्मरतो परं प्रभुम्॥ २२॥
Nandīśvara said:— On hearing their words, the Vedas spoke in reality after remembering the lord.
english translation
nandIzvara uvAca॥ ityAkarNya tayorvAcaM punaste hi RgAdayaH॥ avadaMstattvataH sarvve saMsmarato paraM prabhum॥ 22॥
hk transliteration by Sanscriptयदि मान्या वयन्देवौ सृष्टिस्थितिकरौ विभू॥ तदा प्रमाणं वक्ष्यामो भवत्सन्देहभेदकम् ॥ २३॥
“If we are honoured, O deities as the causes of creation and maintenance, we shall cite authorities that will dispel your doubts.
english translation
yadi mAnyA vayandevau sRSTisthitikarau vibhU॥ tadA pramANaM vakSyAmo bhavatsandehabhedakam ॥ 23॥
hk transliteration by Sanscriptनन्दीश्वर उवाच॥ श्रुत्युक्तविधिमाकर्ण्य प्रोचतुस्तौ सुरौ श्रुतीः॥ युष्मदुक्तं प्रमाणं नौ किन्तत्त्वं सम्यगुच्यताम्॥ २४॥
Nandīśvara said:— On hearing the conditions mentioned by the Vedas the two deities told the Vedas—“What is mentioned by you is acceptable to us as authority. What is that entity? Please tell us that.
english translation
nandIzvara uvAca॥ zrutyuktavidhimAkarNya procatustau surau zrutIH॥ yuSmaduktaM pramANaM nau kintattvaM samyagucyatAm॥ 24॥
hk transliteration by Sanscriptऋग्वेद उवाच॥ यदन्तस्स्थानि भूतानि यतस्सर्व्वम्प्रवर्त्तते॥ यदाहुः परमन्तत्त्वं स रुद्रस्त्वेक एव हि ॥ २५ ॥
Ṛgveda said:— That in which the Bhūtas stay, that from which everything comes out, what they call as the greatest entity—that is Rudra alone.
english translation
Rgveda uvAca॥ yadantassthAni bhUtAni yatassarvvampravarttate॥ yadAhuH paramantattvaM sa rudrastveka eva hi ॥ 25 ॥
hk transliteration by Sanscript