1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
•
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
Progress:65.0%
1
नन्दीश्वर उवाच।। सनत्कुमार सर्व्वज्ञ शृणु त्वं भैरवीं कथाम् ।। यस्याः श्रवणमात्रेण शैवी भक्तिर्दृढा भवेत् ।। १ ।।
Nandīśvara said:— O Sanatkumāra, O omniscient one, listen to the story of Bhairava by listening to which alone, devotion to Śiva becomes firm and steady.
english translation
nandIzvara uvAca|| sanatkumAra sarvvajJa zRNu tvaM bhairavIM kathAm || yasyAH zravaNamAtreNa zaivI bhaktirdRDhA bhavet || 1 ||
2
भैरवः पूर्णरूपो हि शंकरस्य परात्मनः ।। मूढास्तं वै न जानन्ति मोहिताश्शिवमायया ।। २ ।।
Bhairava is the prior form of Siva, the great soul. Fools who are deluded by Śiva’s Māyā do not know about it.
bhairavaH pUrNarUpo hi zaMkarasya parAtmanaH || mUDhAstaM vai na jAnanti mohitAzzivamAyayA || 2 ||
3
सनत्कुमार नो वेत्ति महिमानं महेशितुः।। चतुर्भुजोऽपि विष्णुर्वै चतुर्व्वक्त्रोऽपि वै विधिः ।। ३।।
O Sanatkumāra, neither Viṣṇu of four arms nor Brahmā of four faces knows the greatness of lord Śiva.
sanatkumAra no vetti mahimAnaM mahezituH|| caturbhujo'pi viSNurvai caturvvaktro'pi vai vidhiH || 3||
4
चित्रमत्र न किञ्चिद्वै दुर्ज्ञेया खलु शाम्भवी ।। तया संमोहितास्सर्वे नार्चयन्त्यपि तम्परम् ।। ४ ।।
There is nothing to be surprised at in this. Siva’s Māyā is inscrutable. Deluded by it people do not even worship him, the great lord.
citramatra na kiJcidvai durjJeyA khalu zAmbhavI || tayA saMmohitAssarve nArcayantyapi tamparam || 4 ||
5
वेद चेद्यदि वात्मानं स एव परमेश्वरः ।। तदा विहन्ति ते सर्व्वे स्वेच्छया न हि केऽपि तम्।। ५।।
If any one knows him the supreme soul, he alone is lord Śiva. But then, none of these people know him out of their own will.
veda cedyadi vAtmAnaM sa eva paramezvaraH || tadA vihanti te sarvve svecchayA na hi ke'pi tam|| 5||
Chapter 7
Verses 61-65
Chapter 8
Verses 6-10
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english