Shiva Purana
Progress:83.1%
ततः कृष्णः शिवं ध्यात्वा हृदा नुत्वा प्रणम्य च ॥ अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥ ३६ ॥
Then meditating on Śiva mentally, bowing to and eulogising him, Kṛṣṇa understood that to be the missile of the son of Droṇa.
english translation
tataH kRSNaH zivaM dhyAtvA hRdA nutvA praNamya ca ॥ apANDavamidaM kartuM drauNerastramabudhyata ॥ 36 ॥
hk transliteration by Sanscriptस्वरक्षार्थेन्द्रदत्तेन तदस्त्रेण सुवर्चसा ॥ सुदर्शनेन तस्याश्च व्यधाद्रक्षां शिवाज्ञया ॥ ३७ ॥
By means of his missile—the brilliant Sudarśana, bestowed on him by Śiva for his protection, he saved her at the behest of Śiva.
english translation
svarakSArthendradattena tadastreNa suvarcasA ॥ sudarzanena tasyAzca vyadhAdrakSAM zivAjJayA ॥ 37 ॥
hk transliteration by Sanscriptस्वरूपं शंकरादेशात्कृतं शैववरेण ह ॥ कृष्णेन चरितं ज्ञात्वा विमनस्कः शनैरभूत् ॥ ३८ ॥
Aśvatthāman then knew that Kṛṣṇa had assumed his form at the behest of śiva and did it as he was the foremost among the devotees of Śiva, slowly refrained from the thought of destroying Uttarā.
english translation
svarUpaM zaMkarAdezAtkRtaM zaivavareNa ha ॥ kRSNena caritaM jJAtvA vimanaskaH zanairabhUt ॥ 38 ॥
hk transliteration by Sanscriptततस्स कृष्णः प्रीतात्मा पाण्डवान्सकलानपि ॥ अपातयत्तदंघ्र्योस्तु तुष्टये तस्य शैवराट् ॥ ३९ ॥
Then the leading devotee of Śiva, the delighted Kṛṣṇa, made all the Pāṇḍavas fall at the feet of Aśvatthāman for pleasing him.
english translation
tatassa kRSNaH prItAtmA pANDavAnsakalAnapi ॥ apAtayattadaMghryostu tuSTaye tasya zaivarAT ॥ 39 ॥
hk transliteration by Sanscriptअथ द्रौणिः प्रसन्नात्मा पाण्डवान्कृष्णमेव च ॥ नानावरान्ददौ प्रीत्या सोऽश्वत्थामानुगृह्य च ॥ ४० ॥
Then Aśvatthāman, son of Droṇa, highly delighted in the mind, blessed the Pāṇḍavas and Kṛṣṇa with various boons.
english translation
atha drauNiH prasannAtmA pANDavAnkRSNameva ca ॥ nAnAvarAndadau prItyA so'zvatthAmAnugRhya ca ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:83.1%
ततः कृष्णः शिवं ध्यात्वा हृदा नुत्वा प्रणम्य च ॥ अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥ ३६ ॥
Then meditating on Śiva mentally, bowing to and eulogising him, Kṛṣṇa understood that to be the missile of the son of Droṇa.
english translation
tataH kRSNaH zivaM dhyAtvA hRdA nutvA praNamya ca ॥ apANDavamidaM kartuM drauNerastramabudhyata ॥ 36 ॥
hk transliteration by Sanscriptस्वरक्षार्थेन्द्रदत्तेन तदस्त्रेण सुवर्चसा ॥ सुदर्शनेन तस्याश्च व्यधाद्रक्षां शिवाज्ञया ॥ ३७ ॥
By means of his missile—the brilliant Sudarśana, bestowed on him by Śiva for his protection, he saved her at the behest of Śiva.
english translation
svarakSArthendradattena tadastreNa suvarcasA ॥ sudarzanena tasyAzca vyadhAdrakSAM zivAjJayA ॥ 37 ॥
hk transliteration by Sanscriptस्वरूपं शंकरादेशात्कृतं शैववरेण ह ॥ कृष्णेन चरितं ज्ञात्वा विमनस्कः शनैरभूत् ॥ ३८ ॥
Aśvatthāman then knew that Kṛṣṇa had assumed his form at the behest of śiva and did it as he was the foremost among the devotees of Śiva, slowly refrained from the thought of destroying Uttarā.
english translation
svarUpaM zaMkarAdezAtkRtaM zaivavareNa ha ॥ kRSNena caritaM jJAtvA vimanaskaH zanairabhUt ॥ 38 ॥
hk transliteration by Sanscriptततस्स कृष्णः प्रीतात्मा पाण्डवान्सकलानपि ॥ अपातयत्तदंघ्र्योस्तु तुष्टये तस्य शैवराट् ॥ ३९ ॥
Then the leading devotee of Śiva, the delighted Kṛṣṇa, made all the Pāṇḍavas fall at the feet of Aśvatthāman for pleasing him.
english translation
tatassa kRSNaH prItAtmA pANDavAnsakalAnapi ॥ apAtayattadaMghryostu tuSTaye tasya zaivarAT ॥ 39 ॥
hk transliteration by Sanscriptअथ द्रौणिः प्रसन्नात्मा पाण्डवान्कृष्णमेव च ॥ नानावरान्ददौ प्रीत्या सोऽश्वत्थामानुगृह्य च ॥ ४० ॥
Then Aśvatthāman, son of Droṇa, highly delighted in the mind, blessed the Pāṇḍavas and Kṛṣṇa with various boons.
english translation
atha drauNiH prasannAtmA pANDavAnkRSNameva ca ॥ nAnAvarAndadau prItyA so'zvatthAmAnugRhya ca ॥ 40 ॥
hk transliteration by Sanscript