Shiva Purana
Progress:79.4%
ततो ददर्श तं तात रुद्ररूपं महाद्भुतम् ॥ पार्वती सहितं रम्यं विहसन्तं सुतेजसम् ॥ ३१ ॥
O dear, then he saw him in the excessively wonderful form of Śiva accompanied by Pārvatī. He was exquisitely handsome and brilliant. He was laughing.
english translation
tato dadarza taM tAta rudrarUpaM mahAdbhutam ॥ pArvatI sahitaM ramyaM vihasantaM sutejasam ॥ 31 ॥
hk transliteration by Sanscriptएवं सुबहुरूपाणि तस्य तत्र ददर्श सः ॥ सुविस्मितो बभूवाशु परमानन्दसंप्लुतः ॥ ३२ ॥
Thus he saw him in various forms. He was much surprised and extremely delighted.
english translation
evaM subahurUpANi tasya tatra dadarza saH ॥ suvismito babhUvAzu paramAnandasaMplutaH ॥ 32 ॥
hk transliteration by Sanscriptअथासौ भिक्षुवर्यो हि तस्मात्तस्याश्च सूतिकृत् ॥ भिक्षां ययाचे दुर्गान्तान्नान्यज्जग्राह किञ्चन ॥ ३३ ॥
Then the leading mendicant of good sports begged for Durgā as his alms, of her (Menā) and of him (the mountain). He did not accept anything else.
english translation
athAsau bhikSuvaryo hi tasmAttasyAzca sUtikRt ॥ bhikSAM yayAce durgAntAnnAnyajjagrAha kiJcana ॥ 33 ॥
hk transliteration by Sanscriptततश्चान्तर्दधे भिक्षुस्वरूपः परमेश्वरः ॥ स्वालयं स जगामाशु दुर्गावाक्यप्रणोदितः ॥ ३४ ॥
Then lord Śiva in the form of the mendicant, urged by Durgā’s words vanished and went away to his abode suddenly.
english translation
tatazcAntardadhe bhikSusvarUpaH paramezvaraH ॥ svAlayaM sa jagAmAzu durgAvAkyapraNoditaH ॥ 34 ॥
hk transliteration by Sanscriptतदा बभूव सुज्ञानं मेनाशैलेशयोरपि ॥ आवां शिवो वञ्चयित्वा गतवान्स्वालयं विभुः ॥ ३५॥
Perfect knowledge then dawned on Menā and the lord of mountains. They thought: “The lord Śiva has deceived us and returned to his abode.
english translation
tadA babhUva sujJAnaM menAzailezayorapi ॥ AvAM zivo vaJcayitvA gatavAnsvAlayaM vibhuH ॥ 35॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:79.4%
ततो ददर्श तं तात रुद्ररूपं महाद्भुतम् ॥ पार्वती सहितं रम्यं विहसन्तं सुतेजसम् ॥ ३१ ॥
O dear, then he saw him in the excessively wonderful form of Śiva accompanied by Pārvatī. He was exquisitely handsome and brilliant. He was laughing.
english translation
tato dadarza taM tAta rudrarUpaM mahAdbhutam ॥ pArvatI sahitaM ramyaM vihasantaM sutejasam ॥ 31 ॥
hk transliteration by Sanscriptएवं सुबहुरूपाणि तस्य तत्र ददर्श सः ॥ सुविस्मितो बभूवाशु परमानन्दसंप्लुतः ॥ ३२ ॥
Thus he saw him in various forms. He was much surprised and extremely delighted.
english translation
evaM subahurUpANi tasya tatra dadarza saH ॥ suvismito babhUvAzu paramAnandasaMplutaH ॥ 32 ॥
hk transliteration by Sanscriptअथासौ भिक्षुवर्यो हि तस्मात्तस्याश्च सूतिकृत् ॥ भिक्षां ययाचे दुर्गान्तान्नान्यज्जग्राह किञ्चन ॥ ३३ ॥
Then the leading mendicant of good sports begged for Durgā as his alms, of her (Menā) and of him (the mountain). He did not accept anything else.
english translation
athAsau bhikSuvaryo hi tasmAttasyAzca sUtikRt ॥ bhikSAM yayAce durgAntAnnAnyajjagrAha kiJcana ॥ 33 ॥
hk transliteration by Sanscriptततश्चान्तर्दधे भिक्षुस्वरूपः परमेश्वरः ॥ स्वालयं स जगामाशु दुर्गावाक्यप्रणोदितः ॥ ३४ ॥
Then lord Śiva in the form of the mendicant, urged by Durgā’s words vanished and went away to his abode suddenly.
english translation
tatazcAntardadhe bhikSusvarUpaH paramezvaraH ॥ svAlayaM sa jagAmAzu durgAvAkyapraNoditaH ॥ 34 ॥
hk transliteration by Sanscriptतदा बभूव सुज्ञानं मेनाशैलेशयोरपि ॥ आवां शिवो वञ्चयित्वा गतवान्स्वालयं विभुः ॥ ३५॥
Perfect knowledge then dawned on Menā and the lord of mountains. They thought: “The lord Śiva has deceived us and returned to his abode.
english translation
tadA babhUva sujJAnaM menAzailezayorapi ॥ AvAM zivo vaJcayitvA gatavAnsvAlayaM vibhuH ॥ 35॥
hk transliteration by Sanscript