Shiva Purana
Progress:79.1%
एतस्मिन्नन्तरे तत्र गंगातो गिरिराड्ययौ ॥ ददर्श पुरतो भिक्षुं प्रांगणस्थं नराकृतिम् ॥ २६ ॥
In the meantime the lord of the mountains returned from the Ganges. He saw the mendicant in the form of a man standing before him in the yard.
english translation
etasminnantare tatra gaMgAto girirADyayau ॥ dadarza purato bhikSuM prAMgaNasthaM narAkRtim ॥ 26 ॥
hk transliteration by Sanscriptश्रुत्वा मेनामुखाद्वृत्तन्तत्सर्वं सुचुकोप सः ॥ आज्ञां चकारानुचरान्बहिः कर्तुं च भिक्षुकम् ॥ २७ ॥
On hearing from Menā all the details he too was infuriated. He ordered his attendants to drive out the mendicant.
english translation
zrutvA menAmukhAdvRttantatsarvaM sucukopa saH ॥ AjJAM cakArAnucarAnbahiH kartuM ca bhikSukam ॥ 27 ॥
hk transliteration by Sanscriptमहाग्निमिव दुःस्पर्शं प्रज्वलन्तं सुतेजसम् ॥ न शशाक बहिः कर्तुं कोऽपि तं मुनिसत्तम ॥ २८ ॥
O excellent sage, no one could drive him out. He was blazing and brilliant like a big fire and could not be touched.
english translation
mahAgnimiva duHsparzaM prajvalantaM sutejasam ॥ na zazAka bahiH kartuM ko'pi taM munisattama ॥ 28 ॥
hk transliteration by Sanscriptततः स भिक्षुकस्तात नानालीलाविशारदः ॥ दर्शयामास शैलाय स्वप्रभावमनन्तकम् ॥ २९ ॥
O dear, then that mendicant, an expert in different sports, exhibited his infinite power to the mountain.
english translation
tataH sa bhikSukastAta nAnAlIlAvizAradaH ॥ darzayAmAsa zailAya svaprabhAvamanantakam ॥ 29 ॥
hk transliteration by Sanscriptशैलो ददर्श तन्तत्र विष्णुरूपधरन्द्रुतम् ॥ ततो ब्रह्मस्वरूपं च सूर्य्यरूपं ततः क्षणात् ॥ ३० ॥
Immediately the mountain saw him assuming the form of Viṣṇu, then the form of Brahmā and in a trice that of the sun.
english translation
zailo dadarza tantatra viSNurUpadharandrutam ॥ tato brahmasvarUpaM ca sUryyarUpaM tataH kSaNAt ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:79.1%
एतस्मिन्नन्तरे तत्र गंगातो गिरिराड्ययौ ॥ ददर्श पुरतो भिक्षुं प्रांगणस्थं नराकृतिम् ॥ २६ ॥
In the meantime the lord of the mountains returned from the Ganges. He saw the mendicant in the form of a man standing before him in the yard.
english translation
etasminnantare tatra gaMgAto girirADyayau ॥ dadarza purato bhikSuM prAMgaNasthaM narAkRtim ॥ 26 ॥
hk transliteration by Sanscriptश्रुत्वा मेनामुखाद्वृत्तन्तत्सर्वं सुचुकोप सः ॥ आज्ञां चकारानुचरान्बहिः कर्तुं च भिक्षुकम् ॥ २७ ॥
On hearing from Menā all the details he too was infuriated. He ordered his attendants to drive out the mendicant.
english translation
zrutvA menAmukhAdvRttantatsarvaM sucukopa saH ॥ AjJAM cakArAnucarAnbahiH kartuM ca bhikSukam ॥ 27 ॥
hk transliteration by Sanscriptमहाग्निमिव दुःस्पर्शं प्रज्वलन्तं सुतेजसम् ॥ न शशाक बहिः कर्तुं कोऽपि तं मुनिसत्तम ॥ २८ ॥
O excellent sage, no one could drive him out. He was blazing and brilliant like a big fire and could not be touched.
english translation
mahAgnimiva duHsparzaM prajvalantaM sutejasam ॥ na zazAka bahiH kartuM ko'pi taM munisattama ॥ 28 ॥
hk transliteration by Sanscriptततः स भिक्षुकस्तात नानालीलाविशारदः ॥ दर्शयामास शैलाय स्वप्रभावमनन्तकम् ॥ २९ ॥
O dear, then that mendicant, an expert in different sports, exhibited his infinite power to the mountain.
english translation
tataH sa bhikSukastAta nAnAlIlAvizAradaH ॥ darzayAmAsa zailAya svaprabhAvamanantakam ॥ 29 ॥
hk transliteration by Sanscriptशैलो ददर्श तन्तत्र विष्णुरूपधरन्द्रुतम् ॥ ततो ब्रह्मस्वरूपं च सूर्य्यरूपं ततः क्षणात् ॥ ३० ॥
Immediately the mountain saw him assuming the form of Viṣṇu, then the form of Brahmā and in a trice that of the sun.
english translation
zailo dadarza tantatra viSNurUpadharandrutam ॥ tato brahmasvarUpaM ca sUryyarUpaM tataH kSaNAt ॥ 30 ॥
hk transliteration by Sanscript