Shiva Purana
Progress:61.0%
भद्रायुरपि सुप्रीत्या प्रसादम्प्राप्य शूलिनः ॥ सहितः कीर्तिमालिन्या बुभुजे विषयान्बहून् ॥ ६६॥
Acquiring the grace of the trident-bearing lord, Bhadrāyu, enjoyed several pleasures lovingly in the company of Kīrtimālinī.
english translation
bhadrAyurapi suprItyA prasAdamprApya zUlinaH ॥ sahitaH kIrtimAlinyA bubhuje viSayAnbahUn ॥ 66॥
hk transliteration by Sanscriptकृत्वा वर्षायुतराज्यमव्याहतपराक्रमः॥ राज्यं विक्षिप्य तनये जगाम शिवसन्निधिम्॥ ६७॥
Unimpeded in the exercise of his power he ruled the kingdom for ten thousand years. Then he entrusted his son with the kingdom and went to Śiva’s presence.
english translation
kRtvA varSAyutarAjyamavyAhataparAkramaH॥ rAjyaM vikSipya tanaye jagAma zivasannidhim॥ 67॥
hk transliteration by Sanscriptचन्द्रांगदोपि राजेन्द्रो राज्ञी सीमन्तिनी च सा॥ भक्त्या संपूज्य गिरिशं जग्मतुः शाम्भवं पदम् ॥ ६८ ॥
The king Candrāṅgada and the queen Sīmantinī devoutly worshipped Śiva and attained his feet.
english translation
candrAMgadopi rAjendro rAjJI sImantinI ca sA॥ bhaktyA saMpUjya girizaM jagmatuH zAmbhavaM padam ॥ 68 ॥
hk transliteration by Sanscriptद्विजेश्वरावतारस्ते वर्णितः परमो मया ॥ महेश्वरस्य भद्रायुपरमानन्ददः प्रभो ॥ ६९॥
Thus the great incarnation of lord Śiva as Dvijeśvara has been described by me. It was the bestower of great bliss on Bhadrāyu.
english translation
dvijezvarAvatAraste varNitaH paramo mayA ॥ mahezvarasya bhadrAyuparamAnandadaH prabho ॥ 69॥
hk transliteration by Sanscriptइदं चरित्रं परमं पवित्रं शिवावतारस्य पवित्रकीर्त्तेः ॥ द्विजेशसंज्ञस्य महाद्भुतं हि शृण्वन्पठञ्शम्भुपदम्प्रयाति॥ ७० ॥
He who reads or listens to this holy narrative of Dvijeśa incarnation of Śiva of pious fame, goes to Śiva’s region.
english translation
idaM caritraM paramaM pavitraM zivAvatArasya pavitrakIrtteH ॥ dvijezasaMjJasya mahAdbhutaM hi zRNvanpaThaJzambhupadamprayAti॥ 70 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:61.0%
भद्रायुरपि सुप्रीत्या प्रसादम्प्राप्य शूलिनः ॥ सहितः कीर्तिमालिन्या बुभुजे विषयान्बहून् ॥ ६६॥
Acquiring the grace of the trident-bearing lord, Bhadrāyu, enjoyed several pleasures lovingly in the company of Kīrtimālinī.
english translation
bhadrAyurapi suprItyA prasAdamprApya zUlinaH ॥ sahitaH kIrtimAlinyA bubhuje viSayAnbahUn ॥ 66॥
hk transliteration by Sanscriptकृत्वा वर्षायुतराज्यमव्याहतपराक्रमः॥ राज्यं विक्षिप्य तनये जगाम शिवसन्निधिम्॥ ६७॥
Unimpeded in the exercise of his power he ruled the kingdom for ten thousand years. Then he entrusted his son with the kingdom and went to Śiva’s presence.
english translation
kRtvA varSAyutarAjyamavyAhataparAkramaH॥ rAjyaM vikSipya tanaye jagAma zivasannidhim॥ 67॥
hk transliteration by Sanscriptचन्द्रांगदोपि राजेन्द्रो राज्ञी सीमन्तिनी च सा॥ भक्त्या संपूज्य गिरिशं जग्मतुः शाम्भवं पदम् ॥ ६८ ॥
The king Candrāṅgada and the queen Sīmantinī devoutly worshipped Śiva and attained his feet.
english translation
candrAMgadopi rAjendro rAjJI sImantinI ca sA॥ bhaktyA saMpUjya girizaM jagmatuH zAmbhavaM padam ॥ 68 ॥
hk transliteration by Sanscriptद्विजेश्वरावतारस्ते वर्णितः परमो मया ॥ महेश्वरस्य भद्रायुपरमानन्ददः प्रभो ॥ ६९॥
Thus the great incarnation of lord Śiva as Dvijeśvara has been described by me. It was the bestower of great bliss on Bhadrāyu.
english translation
dvijezvarAvatAraste varNitaH paramo mayA ॥ mahezvarasya bhadrAyuparamAnandadaH prabho ॥ 69॥
hk transliteration by Sanscriptइदं चरित्रं परमं पवित्रं शिवावतारस्य पवित्रकीर्त्तेः ॥ द्विजेशसंज्ञस्य महाद्भुतं हि शृण्वन्पठञ्शम्भुपदम्प्रयाति॥ ७० ॥
He who reads or listens to this holy narrative of Dvijeśa incarnation of Śiva of pious fame, goes to Śiva’s region.
english translation
idaM caritraM paramaM pavitraM zivAvatArasya pavitrakIrtteH ॥ dvijezasaMjJasya mahAdbhutaM hi zRNvanpaThaJzambhupadamprayAti॥ 70 ॥
hk transliteration by Sanscript