Shiva Purana
Progress:51.5%
नन्दीश्वर उवाच ॥ एकदा निर्जरास्सर्वे वासवाद्या मुनीश्वर ॥ वृत्रासुरसहायैश्च दैत्यैरासन्पराजिताः ॥ ११॥
Nandīśvara said:— O great sage, once Indra and other gods were defeated by the Daityas who had the support of the demon Vṛtra.
english translation
nandIzvara uvAca ॥ ekadA nirjarAssarve vAsavAdyA munIzvara ॥ vRtrAsurasahAyaizca daityairAsanparAjitAH ॥ 11॥
hk transliteration by Sanscriptस्वानि स्वानि वरास्त्रा णि दधीचस्याश्रमेऽखिलाः ॥ निक्षिप्य सहसा सद्योऽभवन्देवाः पराजिताः ॥ १२ ॥
All the gods had formerly kept their respective weapons in the hermitage of Dadhīca. Hence they were immediately defeated.
english translation
svAni svAni varAstrA Ni dadhIcasyAzrame'khilAH ॥ nikSipya sahasA sadyo'bhavandevAH parAjitAH ॥ 12 ॥
hk transliteration by Sanscriptतदा सर्वे सुरास्सेन्द्रा वध्यमानास्तथर्षयः॥ ब्रह्मलोकगताश्शीघ्रं प्रोचुः स्वं व्यसनं च तत् ॥ १३॥
Then the harassed gods and the sages along with Indra immediately went to Brahmā’s region and narrated their distress to him.
english translation
tadA sarve surAssendrA vadhyamAnAstatharSayaH॥ brahmalokagatAzzIghraM procuH svaM vyasanaM ca tat ॥ 13॥
hk transliteration by Sanscriptतच्छ्रुत्वा देववचनं ब्रह्मा लोकपितामहः ॥ सर्वं शशंस तत्त्वेन त्वष्टुश्चैव चिकीर्षितम् ॥ १४ ॥
On hearing the words of the gods Brahmā, the grandfather of the worlds, mentioned the details of what Tvaṣṭṛ was desirous of doing.
english translation
tacchrutvA devavacanaM brahmA lokapitAmahaH ॥ sarvaM zazaMsa tattvena tvaSTuzcaiva cikIrSitam ॥ 14 ॥
hk transliteration by Sanscriptभवद्वधार्थं जनितस्त्वष्ट्रायं तपसा सुराः ॥ वृत्रो नाम महातेजाः सर्वदैत्याधिपो महान् ॥ १५ ॥
This Asura has been created by Tvaṣṭṛ by means of his penance in order to kill you. The name of that Asura is Vṛtra. He is of great brilliance and the leader of all Daityas.
english translation
bhavadvadhArthaM janitastvaSTrAyaM tapasA surAH ॥ vRtro nAma mahAtejAH sarvadaityAdhipo mahAn ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:51.5%
नन्दीश्वर उवाच ॥ एकदा निर्जरास्सर्वे वासवाद्या मुनीश्वर ॥ वृत्रासुरसहायैश्च दैत्यैरासन्पराजिताः ॥ ११॥
Nandīśvara said:— O great sage, once Indra and other gods were defeated by the Daityas who had the support of the demon Vṛtra.
english translation
nandIzvara uvAca ॥ ekadA nirjarAssarve vAsavAdyA munIzvara ॥ vRtrAsurasahAyaizca daityairAsanparAjitAH ॥ 11॥
hk transliteration by Sanscriptस्वानि स्वानि वरास्त्रा णि दधीचस्याश्रमेऽखिलाः ॥ निक्षिप्य सहसा सद्योऽभवन्देवाः पराजिताः ॥ १२ ॥
All the gods had formerly kept their respective weapons in the hermitage of Dadhīca. Hence they were immediately defeated.
english translation
svAni svAni varAstrA Ni dadhIcasyAzrame'khilAH ॥ nikSipya sahasA sadyo'bhavandevAH parAjitAH ॥ 12 ॥
hk transliteration by Sanscriptतदा सर्वे सुरास्सेन्द्रा वध्यमानास्तथर्षयः॥ ब्रह्मलोकगताश्शीघ्रं प्रोचुः स्वं व्यसनं च तत् ॥ १३॥
Then the harassed gods and the sages along with Indra immediately went to Brahmā’s region and narrated their distress to him.
english translation
tadA sarve surAssendrA vadhyamAnAstatharSayaH॥ brahmalokagatAzzIghraM procuH svaM vyasanaM ca tat ॥ 13॥
hk transliteration by Sanscriptतच्छ्रुत्वा देववचनं ब्रह्मा लोकपितामहः ॥ सर्वं शशंस तत्त्वेन त्वष्टुश्चैव चिकीर्षितम् ॥ १४ ॥
On hearing the words of the gods Brahmā, the grandfather of the worlds, mentioned the details of what Tvaṣṭṛ was desirous of doing.
english translation
tacchrutvA devavacanaM brahmA lokapitAmahaH ॥ sarvaM zazaMsa tattvena tvaSTuzcaiva cikIrSitam ॥ 14 ॥
hk transliteration by Sanscriptभवद्वधार्थं जनितस्त्वष्ट्रायं तपसा सुराः ॥ वृत्रो नाम महातेजाः सर्वदैत्याधिपो महान् ॥ १५ ॥
This Asura has been created by Tvaṣṭṛ by means of his penance in order to kill you. The name of that Asura is Vṛtra. He is of great brilliance and the leader of all Daityas.
english translation
bhavadvadhArthaM janitastvaSTrAyaM tapasA surAH ॥ vRtro nAma mahAtejAH sarvadaityAdhipo mahAn ॥ 15 ॥
hk transliteration by Sanscript