Shiva Purana
Progress:46.5%
तच्छापाद्भैरवस्सोथ क्षिताववतरन्मुने ॥ मनुष्ययोन्यां वैतालसंज्ञकश्शंकरेच्छया ॥ ११ ॥
Due to her curse, and as a result of Śiva’s will, O sage, Bhairava descended to the earth in human birth under the name of Vaitāla.
english translation
tacchApAdbhairavassotha kSitAvavataranmune ॥ manuSyayonyAM vaitAlasaMjJakazzaMkarecchayA ॥ 11 ॥
hk transliteration by Sanscriptतत्स्नेहतः शिवः सोपि क्षिताववतरद्विभुः ॥ शिवया सह सल्लीलो लौकिकीङ्गतिमाश्रितः ॥ १२ ॥
Urged by his friendship lord Śiva also incarnated on the earth along with Śivā. He indulged in good sports and followed worldly conventions.
english translation
tatsnehataH zivaH sopi kSitAvavataradvibhuH ॥ zivayA saha sallIlo laukikIGgatimAzritaH ॥ 12 ॥
hk transliteration by Sanscriptमहेशाह्वः शिवश्चासीच्छारदा गिरिजा मुने ॥ सुलीलां चक्रतुः प्रीत्या नाना लीला विशारदौ ॥ १३ ॥
O sage, Śiva was known as Maheśa and Pārvatī as Śāradā. Both of them experts in different sports indulged in fine sports.
english translation
mahezAhvaH zivazcAsIcchAradA girijA mune ॥ sulIlAM cakratuH prItyA nAnA lIlA vizAradau ॥ 13 ॥
hk transliteration by Sanscriptइति ते कथितं तात महेशचरितं वरम् ॥ धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ॥ १४ ॥
O dear, thus the story of Maheśa has been narrated to you. It is excellent, conducive to wealth, fame and longevity and yields all desires.
english translation
iti te kathitaM tAta mahezacaritaM varam ॥ dhanyaM yazasyamAyuSyaM sarvakAmaphalapradam ॥ 14 ॥
hk transliteration by Sanscriptय इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥ स भुक्त्वेहाखिलान्भोगानन्ते मोक्षमवाप्नुयात् ॥ १५ ॥
He who listens to and narrates this story with devotion and purity of mind enjoys all pleasures here and attains salvation hereafter.
english translation
ya idaM zRNuyAdbhaktyA zrAvayedvA samAhitaH ॥ sa bhuktvehAkhilAnbhogAnante mokSamavApnuyAt ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:46.5%
तच्छापाद्भैरवस्सोथ क्षिताववतरन्मुने ॥ मनुष्ययोन्यां वैतालसंज्ञकश्शंकरेच्छया ॥ ११ ॥
Due to her curse, and as a result of Śiva’s will, O sage, Bhairava descended to the earth in human birth under the name of Vaitāla.
english translation
tacchApAdbhairavassotha kSitAvavataranmune ॥ manuSyayonyAM vaitAlasaMjJakazzaMkarecchayA ॥ 11 ॥
hk transliteration by Sanscriptतत्स्नेहतः शिवः सोपि क्षिताववतरद्विभुः ॥ शिवया सह सल्लीलो लौकिकीङ्गतिमाश्रितः ॥ १२ ॥
Urged by his friendship lord Śiva also incarnated on the earth along with Śivā. He indulged in good sports and followed worldly conventions.
english translation
tatsnehataH zivaH sopi kSitAvavataradvibhuH ॥ zivayA saha sallIlo laukikIGgatimAzritaH ॥ 12 ॥
hk transliteration by Sanscriptमहेशाह्वः शिवश्चासीच्छारदा गिरिजा मुने ॥ सुलीलां चक्रतुः प्रीत्या नाना लीला विशारदौ ॥ १३ ॥
O sage, Śiva was known as Maheśa and Pārvatī as Śāradā. Both of them experts in different sports indulged in fine sports.
english translation
mahezAhvaH zivazcAsIcchAradA girijA mune ॥ sulIlAM cakratuH prItyA nAnA lIlA vizAradau ॥ 13 ॥
hk transliteration by Sanscriptइति ते कथितं तात महेशचरितं वरम् ॥ धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ॥ १४ ॥
O dear, thus the story of Maheśa has been narrated to you. It is excellent, conducive to wealth, fame and longevity and yields all desires.
english translation
iti te kathitaM tAta mahezacaritaM varam ॥ dhanyaM yazasyamAyuSyaM sarvakAmaphalapradam ॥ 14 ॥
hk transliteration by Sanscriptय इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥ स भुक्त्वेहाखिलान्भोगानन्ते मोक्षमवाप्नुयात् ॥ १५ ॥
He who listens to and narrates this story with devotion and purity of mind enjoys all pleasures here and attains salvation hereafter.
english translation
ya idaM zRNuyAdbhaktyA zrAvayedvA samAhitaH ॥ sa bhuktvehAkhilAnbhogAnante mokSamavApnuyAt ॥ 15 ॥
hk transliteration by Sanscript