Shiva Purana
Progress:40.6%
कपाली १ पिंगलो २ भीमो ३ विरूपाक्षो ४ विलोहितः ५ ॥ शास्ताऽ ६ जपाद ७ हिर्बुध्न्य ८ श्शंभु ९ श्चण्डो १० भवस्तथा ११ ॥ २६ ॥
(1) Kapālin (2) Piṅgala (3) Bhīma (4) Virūpākṣa (5) Vilohita (6) Śāstṛ (7) Ajapād (8) Ahirbudhnya (9) Śiva (10) Caṇḍa and (11) Bhava.
english translation
kapAlI 1 piMgalo 2 bhImo 3 virUpAkSo 4 vilohitaH 5 ॥ zAstA' 6 japAda 7 hirbudhnya 8 zzaMbhu 9 zcaNDo 10 bhavastathA 11 ॥ 26 ॥
hk transliteration by Sanscriptएकादशैते रुद्रास्तु सुरभतिनयाः स्मृताः ॥ देवकार्य्यार्थमुत्पन्नाश्शिवरूपास्सुखास्पदम् ॥ २७ ॥
The eleven Rudras born of Surabhī, They were born for the aid to the gods. They are identical with Śiva and the cause of happiness.
english translation
ekAdazaite rudrAstu surabhatinayAH smRtAH ॥ devakAryyArthamutpannAzzivarUpAssukhAspadam ॥ 27 ॥
hk transliteration by Sanscriptते रुद्राः काश्यपा वीरा महाबलपराक्रमाः ॥ दैत्याञ्जघ्नुश्च संग्रामे देवसाहाय्यकारिणः ॥ २८ ॥
Those Rudras, born of Kaśyapa, rendering help to the gods, slew the Daityas in the battle. They were heroes of great strength and exploit.
english translation
te rudrAH kAzyapA vIrA mahAbalaparAkramAH ॥ daityAJjaghnuzca saMgrAme devasAhAyyakAriNaH ॥ 28 ॥
hk transliteration by Sanscriptतद्रुद्रकृपया देवा दैत्याञ्जित्वा च निर्भयाः ॥ चक्रु- स्वराज्यं सर्वे ते शक्राद्यास्स्वस्थमानसाः ॥ २९ ॥
By the grace of those Rudras, the gods conquered the Asuras and were rid of fear. Indra and other gods had peace of mind and ruled over their own kingdom.
english translation
tadrudrakRpayA devA daityAJjitvA ca nirbhayAH ॥ cakru- svarAjyaM sarve te zakrAdyAssvasthamAnasAH ॥ 29 ॥
hk transliteration by Sanscriptअद्यापि ते महारुद्रास्सर्वे शिवस्वरूपकाः ॥ देवानां रक्षणार्थाय विराजन्ते सदा दिवि ॥ ३० ॥
Even today the great Rudras, identical with Śiva, shine always in the sky for the protection of the gods.
english translation
adyApi te mahArudrAssarve zivasvarUpakAH ॥ devAnAM rakSaNArthAya virAjante sadA divi ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:40.6%
कपाली १ पिंगलो २ भीमो ३ विरूपाक्षो ४ विलोहितः ५ ॥ शास्ताऽ ६ जपाद ७ हिर्बुध्न्य ८ श्शंभु ९ श्चण्डो १० भवस्तथा ११ ॥ २६ ॥
(1) Kapālin (2) Piṅgala (3) Bhīma (4) Virūpākṣa (5) Vilohita (6) Śāstṛ (7) Ajapād (8) Ahirbudhnya (9) Śiva (10) Caṇḍa and (11) Bhava.
english translation
kapAlI 1 piMgalo 2 bhImo 3 virUpAkSo 4 vilohitaH 5 ॥ zAstA' 6 japAda 7 hirbudhnya 8 zzaMbhu 9 zcaNDo 10 bhavastathA 11 ॥ 26 ॥
hk transliteration by Sanscriptएकादशैते रुद्रास्तु सुरभतिनयाः स्मृताः ॥ देवकार्य्यार्थमुत्पन्नाश्शिवरूपास्सुखास्पदम् ॥ २७ ॥
The eleven Rudras born of Surabhī, They were born for the aid to the gods. They are identical with Śiva and the cause of happiness.
english translation
ekAdazaite rudrAstu surabhatinayAH smRtAH ॥ devakAryyArthamutpannAzzivarUpAssukhAspadam ॥ 27 ॥
hk transliteration by Sanscriptते रुद्राः काश्यपा वीरा महाबलपराक्रमाः ॥ दैत्याञ्जघ्नुश्च संग्रामे देवसाहाय्यकारिणः ॥ २८ ॥
Those Rudras, born of Kaśyapa, rendering help to the gods, slew the Daityas in the battle. They were heroes of great strength and exploit.
english translation
te rudrAH kAzyapA vIrA mahAbalaparAkramAH ॥ daityAJjaghnuzca saMgrAme devasAhAyyakAriNaH ॥ 28 ॥
hk transliteration by Sanscriptतद्रुद्रकृपया देवा दैत्याञ्जित्वा च निर्भयाः ॥ चक्रु- स्वराज्यं सर्वे ते शक्राद्यास्स्वस्थमानसाः ॥ २९ ॥
By the grace of those Rudras, the gods conquered the Asuras and were rid of fear. Indra and other gods had peace of mind and ruled over their own kingdom.
english translation
tadrudrakRpayA devA daityAJjitvA ca nirbhayAH ॥ cakru- svarAjyaM sarve te zakrAdyAssvasthamAnasAH ॥ 29 ॥
hk transliteration by Sanscriptअद्यापि ते महारुद्रास्सर्वे शिवस्वरूपकाः ॥ देवानां रक्षणार्थाय विराजन्ते सदा दिवि ॥ ३० ॥
Even today the great Rudras, identical with Śiva, shine always in the sky for the protection of the gods.
english translation
adyApi te mahArudrAssarve zivasvarUpakAH ॥ devAnAM rakSaNArthAya virAjante sadA divi ॥ 30 ॥
hk transliteration by Sanscript