Shiva Purana
Progress:37.7%
युष्माकञ्चेत्स हि मदो जानतां स्वबलम्महत् ॥ मत्स्थापितं तृणमिदं छिन्त स्वास्त्रैश्च तैस्सुराः ॥ २६ ॥
If you are proud and think that you know your strength to be great, O gods, split this blade of grass placed by me, with your own weapons.
english translation
yuSmAkaJcetsa hi mado jAnatAM svabalammahat ॥ matsthApitaM tRNamidaM chinta svAstraizca taissurAH ॥ 26 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ इत्युक्त्वैकतृणन्तेषां निचिक्षेप पुरस्ततः ॥ जह्रे सर्वमदं यक्षरूप ईशस्सतांगतिः ॥ २७॥
Nandīśvara said:— Saying this, śiva in the form of Yakṣa, the goal of the good, placed a blade of grass before them and dispelled their arrogance.
english translation
nandIzvara uvAca ॥ ityuktvaikatRNanteSAM nicikSepa purastataH ॥ jahre sarvamadaM yakSarUpa IzassatAMgatiH ॥ 27॥
hk transliteration by Sanscriptअथ सर्वे सुरा विष्णुप्रमुखा वीरमानिनः ॥ कृत्वा स्वपौरुषन्तत्र स्वायुधानि विचिक्षिपुः ॥ २८॥
Then Viṣṇu and other gods professing to be heroic exerted their manliness and hurled their respective weapons.
english translation
atha sarve surA viSNupramukhA vIramAninaH ॥ kRtvA svapauruSantatra svAyudhAni vicikSipuH ॥ 28॥
hk transliteration by Sanscriptतत्रासन् विफलान्याशु तान्यस्त्राणि दिवौकसाम् ॥ शिवप्रभावतस्तेषां मूढगर्वापहारिणः ॥ २९ ॥
But the weapons of the gods, were rendered fruitless before the power of Śiva, the destroyer of the arrogance of the deluded.
english translation
tatrAsan viphalAnyAzu tAnyastrANi divaukasAm ॥ zivaprabhAvatasteSAM mUDhagarvApahAriNaH ॥ 29 ॥
hk transliteration by Sanscriptअथासीत्तु नभोवाणी देवविस्मयहारिणी ॥ यक्षोऽयं शंकरो देवाः सर्वगर्वापहारकः ॥ ३०॥
Then a celestial voice arose that dispelled the surprise of the gods—“O gods this Yakṣa is Śiva who removes the arrogance of the arrogant.
english translation
athAsIttu nabhovANI devavismayahAriNI ॥ yakSo'yaM zaMkaro devAH sarvagarvApahArakaH ॥ 30॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:37.7%
युष्माकञ्चेत्स हि मदो जानतां स्वबलम्महत् ॥ मत्स्थापितं तृणमिदं छिन्त स्वास्त्रैश्च तैस्सुराः ॥ २६ ॥
If you are proud and think that you know your strength to be great, O gods, split this blade of grass placed by me, with your own weapons.
english translation
yuSmAkaJcetsa hi mado jAnatAM svabalammahat ॥ matsthApitaM tRNamidaM chinta svAstraizca taissurAH ॥ 26 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ इत्युक्त्वैकतृणन्तेषां निचिक्षेप पुरस्ततः ॥ जह्रे सर्वमदं यक्षरूप ईशस्सतांगतिः ॥ २७॥
Nandīśvara said:— Saying this, śiva in the form of Yakṣa, the goal of the good, placed a blade of grass before them and dispelled their arrogance.
english translation
nandIzvara uvAca ॥ ityuktvaikatRNanteSAM nicikSepa purastataH ॥ jahre sarvamadaM yakSarUpa IzassatAMgatiH ॥ 27॥
hk transliteration by Sanscriptअथ सर्वे सुरा विष्णुप्रमुखा वीरमानिनः ॥ कृत्वा स्वपौरुषन्तत्र स्वायुधानि विचिक्षिपुः ॥ २८॥
Then Viṣṇu and other gods professing to be heroic exerted their manliness and hurled their respective weapons.
english translation
atha sarve surA viSNupramukhA vIramAninaH ॥ kRtvA svapauruSantatra svAyudhAni vicikSipuH ॥ 28॥
hk transliteration by Sanscriptतत्रासन् विफलान्याशु तान्यस्त्राणि दिवौकसाम् ॥ शिवप्रभावतस्तेषां मूढगर्वापहारिणः ॥ २९ ॥
But the weapons of the gods, were rendered fruitless before the power of Śiva, the destroyer of the arrogance of the deluded.
english translation
tatrAsan viphalAnyAzu tAnyastrANi divaukasAm ॥ zivaprabhAvatasteSAM mUDhagarvApahAriNaH ॥ 29 ॥
hk transliteration by Sanscriptअथासीत्तु नभोवाणी देवविस्मयहारिणी ॥ यक्षोऽयं शंकरो देवाः सर्वगर्वापहारकः ॥ ३०॥
Then a celestial voice arose that dispelled the surprise of the gods—“O gods this Yakṣa is Śiva who removes the arrogance of the arrogant.
english translation
athAsIttu nabhovANI devavismayahAriNI ॥ yakSo'yaM zaMkaro devAH sarvagarvApahArakaH ॥ 30॥
hk transliteration by Sanscript