Shiva Purana
Progress:37.5%
देवा ऊचुः ॥ अभूदत्र महान्देव रणः परमदारुणः ॥ असुरा नाशितास्सर्वेऽवशिष्टा विद्रुता गताः ॥ २१॥
The gods said— O lord, a terrible battle took place here wherein all the Asuras were killed. The few that remained fled away.
english translation
devA UcuH ॥ abhUdatra mahAndeva raNaH paramadAruNaH ॥ asurA nAzitAssarve'vaziSTA vidrutA gatAH ॥ 21॥
hk transliteration by Sanscriptवयं सर्वे महावीरा दैत्यघ्ना बलवत्तराः ॥ अग्रेस्माकं कियन्तस्ते दैत्य क्षुद्रबलास्सदा ॥ २२ ॥
We are great heroes and powerful slayers of the Daityas. How insignificant in strength are those Daityas in front of us!
english translation
vayaM sarve mahAvIrA daityaghnA balavattarAH ॥ agresmAkaM kiyantaste daitya kSudrabalAssadA ॥ 22 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ इति श्रुत्वा वचस्तेषां सुराणां गर्वगर्भितम् ॥ गर्वहासौ महादेवो यक्षरूपो वचोऽब्रवीत् ॥ २३ ॥
Nandīśvara said:— On hearing the arrogant words of those gods, lord Śiva, the suppressor of arrogance, in the form of Yakṣa said.
english translation
nandIzvara uvAca ॥ iti zrutvA vacasteSAM surANAM garvagarbhitam ॥ garvahAsau mahAdevo yakSarUpo vaco'bravIt ॥ 23 ॥
hk transliteration by Sanscriptयक्षेश्वर उवाच ॥ हे सुरा निखिला यूयं मद्वचश्शृणुतादरात् ॥ यथार्थं वच्मि नासत्यं सर्वगर्वापहारकम् ॥ २४ ॥
Yakṣeśvara said:— O ye gods, you listen to my words with attention. I shall tell you the truth that will dispel arrogance.
english translation
yakSezvara uvAca ॥ he surA nikhilA yUyaM madvacazzRNutAdarAt ॥ yathArthaM vacmi nAsatyaM sarvagarvApahArakam ॥ 24 ॥
hk transliteration by Sanscriptगर्व्वमेनं न कुरुत कर्त्ता हर्त्ताऽपरः प्रभुः ॥ विस्मृताश्च महेशानं कथयध्वम्वृथाबलाः ॥ २५ ॥
Do not be arrogant. There is another lord who is the creator and annihilator. You have forgotten the great lord. You boast too much but you are devoid of strength.
english translation
garvvamenaM na kuruta karttA harttA'paraH prabhuH ॥ vismRtAzca mahezAnaM kathayadhvamvRthAbalAH ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:37.5%
देवा ऊचुः ॥ अभूदत्र महान्देव रणः परमदारुणः ॥ असुरा नाशितास्सर्वेऽवशिष्टा विद्रुता गताः ॥ २१॥
The gods said— O lord, a terrible battle took place here wherein all the Asuras were killed. The few that remained fled away.
english translation
devA UcuH ॥ abhUdatra mahAndeva raNaH paramadAruNaH ॥ asurA nAzitAssarve'vaziSTA vidrutA gatAH ॥ 21॥
hk transliteration by Sanscriptवयं सर्वे महावीरा दैत्यघ्ना बलवत्तराः ॥ अग्रेस्माकं कियन्तस्ते दैत्य क्षुद्रबलास्सदा ॥ २२ ॥
We are great heroes and powerful slayers of the Daityas. How insignificant in strength are those Daityas in front of us!
english translation
vayaM sarve mahAvIrA daityaghnA balavattarAH ॥ agresmAkaM kiyantaste daitya kSudrabalAssadA ॥ 22 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ इति श्रुत्वा वचस्तेषां सुराणां गर्वगर्भितम् ॥ गर्वहासौ महादेवो यक्षरूपो वचोऽब्रवीत् ॥ २३ ॥
Nandīśvara said:— On hearing the arrogant words of those gods, lord Śiva, the suppressor of arrogance, in the form of Yakṣa said.
english translation
nandIzvara uvAca ॥ iti zrutvA vacasteSAM surANAM garvagarbhitam ॥ garvahAsau mahAdevo yakSarUpo vaco'bravIt ॥ 23 ॥
hk transliteration by Sanscriptयक्षेश्वर उवाच ॥ हे सुरा निखिला यूयं मद्वचश्शृणुतादरात् ॥ यथार्थं वच्मि नासत्यं सर्वगर्वापहारकम् ॥ २४ ॥
Yakṣeśvara said:— O ye gods, you listen to my words with attention. I shall tell you the truth that will dispel arrogance.
english translation
yakSezvara uvAca ॥ he surA nikhilA yUyaM madvacazzRNutAdarAt ॥ yathArthaM vacmi nAsatyaM sarvagarvApahArakam ॥ 24 ॥
hk transliteration by Sanscriptगर्व्वमेनं न कुरुत कर्त्ता हर्त्ताऽपरः प्रभुः ॥ विस्मृताश्च महेशानं कथयध्वम्वृथाबलाः ॥ २५ ॥
Do not be arrogant. There is another lord who is the creator and annihilator. You have forgotten the great lord. You boast too much but you are devoid of strength.
english translation
garvvamenaM na kuruta karttA harttA'paraH prabhuH ॥ vismRtAzca mahezAnaM kathayadhvamvRthAbalAH ॥ 25 ॥
hk transliteration by Sanscript