Shiva Purana
Progress:36.6%
नन्दीश्वर उवाच ॥ यक्षेश्वरावतारं च शृणु शंभोर्मुनीश्वर ॥ गर्विणं गर्वहन्तारं सताम्भक्तिविवर्द्धनम् ॥ १ ॥
Nandīśvara said:— O great sage, listen to the Yakṣeśvara incarnation of Śiva, that dispels the arrogance of the arrogant and lets the devotion of the good flourish.
english translation
nandIzvara uvAca ॥ yakSezvarAvatAraM ca zRNu zaMbhormunIzvara ॥ garviNaM garvahantAraM satAmbhaktivivarddhanam ॥ 1 ॥
hk transliteration by Sanscriptपुरा देवाश्च दैत्याश्च पीयूषार्थम्महाबलाः ॥ क्षीरोदधिं ममन्थुस्ते सुकृत स्वार्थ सन्धयः ॥ २ ॥
Formerly, the powerful gods and the Daityas motivated by the desire to gain their selfish ends churned the milk ocean for achieving nectar.
english translation
purA devAzca daityAzca pIyUSArthammahAbalAH ॥ kSIrodadhiM mamanthuste sukRta svArtha sandhayaH ॥ 2 ॥
hk transliteration by Sanscriptमथ्यमानेऽमृते पूर्वं क्षीराब्धेस्सुरदानवैः ॥ अग्नेः समुत्थितं तस्माद्विषं कालानलप्रभम् ॥ ३ ॥
When the churning of the milk ocean started as the gods and demons wanted nectar, poison blazing as the fire of dissolution came out at first.
english translation
mathyamAne'mRte pUrvaM kSIrAbdhessuradAnavaiH ॥ agneH samutthitaM tasmAdviSaM kAlAnalaprabham ॥ 3 ॥
hk transliteration by Sanscriptतं दृष्ट्वा निखिला देवा दैत्याश्च भयविह्वलाः ॥ विद्रुत्य तरसा तात शंभोस्ते शरणं ययुः ॥ ४ ॥
O dear, at the sight of it, the gods and the daityas were highly agitated and frightened. They fled from there immediately and sought refuge in Śiva.
english translation
taM dRSTvA nikhilA devA daityAzca bhayavihvalAH ॥ vidrutya tarasA tAta zaMbhoste zaraNaM yayuH ॥ 4 ॥
hk transliteration by Sanscriptदृष्ट्वा तं शंकरं सर्वे सर्वदेवशिखामणिम् ॥ प्रणम्य तुष्टुवुर्भक्त्या साच्युता नतमस्तकाः ॥ ५ ॥
After seeing Śiva, the crestjewel of all the gods, all of them including Viṣṇu devoutly bent their heads and bowed to Viṣṇu with devotion.
english translation
dRSTvA taM zaMkaraM sarve sarvadevazikhAmaNim ॥ praNamya tuSTuvurbhaktyA sAcyutA natamastakAH ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:36.6%
नन्दीश्वर उवाच ॥ यक्षेश्वरावतारं च शृणु शंभोर्मुनीश्वर ॥ गर्विणं गर्वहन्तारं सताम्भक्तिविवर्द्धनम् ॥ १ ॥
Nandīśvara said:— O great sage, listen to the Yakṣeśvara incarnation of Śiva, that dispels the arrogance of the arrogant and lets the devotion of the good flourish.
english translation
nandIzvara uvAca ॥ yakSezvarAvatAraM ca zRNu zaMbhormunIzvara ॥ garviNaM garvahantAraM satAmbhaktivivarddhanam ॥ 1 ॥
hk transliteration by Sanscriptपुरा देवाश्च दैत्याश्च पीयूषार्थम्महाबलाः ॥ क्षीरोदधिं ममन्थुस्ते सुकृत स्वार्थ सन्धयः ॥ २ ॥
Formerly, the powerful gods and the Daityas motivated by the desire to gain their selfish ends churned the milk ocean for achieving nectar.
english translation
purA devAzca daityAzca pIyUSArthammahAbalAH ॥ kSIrodadhiM mamanthuste sukRta svArtha sandhayaH ॥ 2 ॥
hk transliteration by Sanscriptमथ्यमानेऽमृते पूर्वं क्षीराब्धेस्सुरदानवैः ॥ अग्नेः समुत्थितं तस्माद्विषं कालानलप्रभम् ॥ ३ ॥
When the churning of the milk ocean started as the gods and demons wanted nectar, poison blazing as the fire of dissolution came out at first.
english translation
mathyamAne'mRte pUrvaM kSIrAbdhessuradAnavaiH ॥ agneH samutthitaM tasmAdviSaM kAlAnalaprabham ॥ 3 ॥
hk transliteration by Sanscriptतं दृष्ट्वा निखिला देवा दैत्याश्च भयविह्वलाः ॥ विद्रुत्य तरसा तात शंभोस्ते शरणं ययुः ॥ ४ ॥
O dear, at the sight of it, the gods and the daityas were highly agitated and frightened. They fled from there immediately and sought refuge in Śiva.
english translation
taM dRSTvA nikhilA devA daityAzca bhayavihvalAH ॥ vidrutya tarasA tAta zaMbhoste zaraNaM yayuH ॥ 4 ॥
hk transliteration by Sanscriptदृष्ट्वा तं शंकरं सर्वे सर्वदेवशिखामणिम् ॥ प्रणम्य तुष्टुवुर्भक्त्या साच्युता नतमस्तकाः ॥ ५ ॥
After seeing Śiva, the crestjewel of all the gods, all of them including Viṣṇu devoutly bent their heads and bowed to Viṣṇu with devotion.
english translation
dRSTvA taM zaMkaraM sarve sarvadevazikhAmaNim ॥ praNamya tuSTuvurbhaktyA sAcyutA natamastakAH ॥ 5 ॥
hk transliteration by Sanscript