Shiva Purana
Progress:34.6%
आलोक्यालोक्य तल्लिंगं तुतोष हृदये मुहुः ॥ परमानंदकंदाढ्यं स्फुटमेतन्न संशयः ॥ २६ ॥
Seeing that phallic image of Śiva again and again he was delighted in his heart and thought—“Undoubtedly this is possessed of great bliss.”
english translation
AlokyAlokya talliMgaM tutoSa hRdaye muhuH ॥ paramAnaMdakaMdADhyaM sphuTametanna saMzayaH ॥ 26 ॥
hk transliteration by Sanscriptअहो न मत्तो धन्योस्ति त्रैलोक्ये सचराचरे ॥ यदद्राक्षिषमद्याहं श्रीमद्विश्वेश्वरं विभुम् ॥ २७ ॥
Hā, there is none more blessed than I in the three worlds consisting of the mobile and immobile beings since today I have seen here the lord Viśveśvara.
english translation
aho na matto dhanyosti trailokye sacarAcare ॥ yadadrAkSiSamadyAhaM zrImadvizvezvaraM vibhum ॥ 27 ॥
hk transliteration by Sanscriptमम भाग्योदयायैव नारदेन महर्षिणा ॥ पुरागत्य तथोक्तं यत्कृतकृत्योस्म्यहन्ततः ॥ २८ ॥
It is only to enhance my good fortune that sage Nārada formerly came and told me that. I am therefore very much contented.
english translation
mama bhAgyodayAyaiva nAradena maharSiNA ॥ purAgatya tathoktaM yatkRtakRtyosmyahantataH ॥ 28 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ इत्यानन्दामृतरसैर्विधाय स हि पारणम् ॥ ततश्शुभेह्नि संस्थाप्य लिंगं सर्व्वहितप्रदम् ॥ २९ ॥
Nandishwara said. Thus he performed the Parana with the nectar of bliss. Then on an auspicious day he installed the Linga which bestows all benefits.
english translation
nandIzvara uvAca ॥ ityAnandAmRtarasairvidhAya sa hi pAraNam ॥ tatazzubhehni saMsthApya liMgaM sarvvahitapradam ॥ 29 ॥
hk transliteration by Sanscriptजग्राह नियमान्घोरान् दुष्करानकृतात्मभिः ॥ अष्टोत्तरशतैः कुम्भैः पूर्णैर्गंगाम्भसा शुभैः ॥ ३० ॥
opted dreadful regulations that were difficult for the ungrateful There were one hundred eighty pots filled with auspicious water from the Ganges.
english translation
jagrAha niyamAnghorAn duSkarAnakRtAtmabhiH ॥ aSTottarazataiH kumbhaiH pUrNairgaMgAmbhasA zubhaiH ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:34.6%
आलोक्यालोक्य तल्लिंगं तुतोष हृदये मुहुः ॥ परमानंदकंदाढ्यं स्फुटमेतन्न संशयः ॥ २६ ॥
Seeing that phallic image of Śiva again and again he was delighted in his heart and thought—“Undoubtedly this is possessed of great bliss.”
english translation
AlokyAlokya talliMgaM tutoSa hRdaye muhuH ॥ paramAnaMdakaMdADhyaM sphuTametanna saMzayaH ॥ 26 ॥
hk transliteration by Sanscriptअहो न मत्तो धन्योस्ति त्रैलोक्ये सचराचरे ॥ यदद्राक्षिषमद्याहं श्रीमद्विश्वेश्वरं विभुम् ॥ २७ ॥
Hā, there is none more blessed than I in the three worlds consisting of the mobile and immobile beings since today I have seen here the lord Viśveśvara.
english translation
aho na matto dhanyosti trailokye sacarAcare ॥ yadadrAkSiSamadyAhaM zrImadvizvezvaraM vibhum ॥ 27 ॥
hk transliteration by Sanscriptमम भाग्योदयायैव नारदेन महर्षिणा ॥ पुरागत्य तथोक्तं यत्कृतकृत्योस्म्यहन्ततः ॥ २८ ॥
It is only to enhance my good fortune that sage Nārada formerly came and told me that. I am therefore very much contented.
english translation
mama bhAgyodayAyaiva nAradena maharSiNA ॥ purAgatya tathoktaM yatkRtakRtyosmyahantataH ॥ 28 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ इत्यानन्दामृतरसैर्विधाय स हि पारणम् ॥ ततश्शुभेह्नि संस्थाप्य लिंगं सर्व्वहितप्रदम् ॥ २९ ॥
Nandishwara said. Thus he performed the Parana with the nectar of bliss. Then on an auspicious day he installed the Linga which bestows all benefits.
english translation
nandIzvara uvAca ॥ ityAnandAmRtarasairvidhAya sa hi pAraNam ॥ tatazzubhehni saMsthApya liMgaM sarvvahitapradam ॥ 29 ॥
hk transliteration by Sanscriptजग्राह नियमान्घोरान् दुष्करानकृतात्मभिः ॥ अष्टोत्तरशतैः कुम्भैः पूर्णैर्गंगाम्भसा शुभैः ॥ ३० ॥
opted dreadful regulations that were difficult for the ungrateful There were one hundred eighty pots filled with auspicious water from the Ganges.
english translation
jagrAha niyamAnghorAn duSkarAnakRtAtmabhiH ॥ aSTottarazataiH kumbhaiH pUrNairgaMgAmbhasA zubhaiH ॥ 30 ॥
hk transliteration by Sanscript